Loading...
ऋग्वेद मण्डल - 5 के सूक्त 31 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 5/ सूक्त 31/ मन्त्र 10
    ऋषिः - अमहीयुः देवता - इन्द्रः, इन्द्र कुत्सो वा, इन्द्र उशना वा छन्दः - स्वराट्पङ्क्ति स्वरः - पञ्चमः

    वात॑स्य यु॒क्तान्त्सु॒युज॑श्चि॒दश्वा॑न्क॒विश्चि॑दे॒षो अ॑जगन्नव॒स्युः। विश्वे॑ ते॒ अत्र॑ म॒रुतः॒ सखा॑य॒ इन्द्र॒ ब्रह्मा॑णि॒ तवि॑षीमवर्धन् ॥१०॥

    स्वर सहित पद पाठ

    वात॑स्य । यु॒क्तान् । सु॒ऽयुजः॑ । चि॒त् । अश्वा॑न् । क॒विः । चि॒त् । ए॒षः । अ॒ज॒ग॒न् । अ॒व॒स्युः । विश्वे॑ । ते॒ । अत्र॑ । म॒रुतः॑ । सखा॑यः । इन्द्र॑ । ब्रह्मा॑णि । तवि॑षीम् । अ॒व॒र्ध॒न् ॥


    स्वर रहित मन्त्र

    वातस्य युक्तान्त्सुयुजश्चिदश्वान्कविश्चिदेषो अजगन्नवस्युः। विश्वे ते अत्र मरुतः सखाय इन्द्र ब्रह्माणि तविषीमवर्धन् ॥१०॥

    स्वर रहित पद पाठ

    वातस्य। युक्तान्। सुऽयुजः। चित्। अश्वान्। कविः। चित्। एषः। अजगन्। अवस्युः। विश्वे। ते। अत्र। मरुतः। सखायः। इन्द्र। ब्रह्माणि। तविषीम्। अवर्धन् ॥१०॥

    ऋग्वेद - मण्डल » 5; सूक्त » 31; मन्त्र » 10
    अष्टक » 4; अध्याय » 1; वर्ग » 30; मन्त्र » 5

    भावार्थ -
    भा०- ( कविः चित् ) जिस प्रकार विद्वान् पुरुष ( अवस्युः वातस्य सुयुजः युक्तान् अश्वान् ) गमन करने की इच्छा वाला होकर वायु के बल से सुख से जुड़ने वाले, जुते अश्वों वा आशुगामी यन्त्रों को ( अजगन् ) प्राप्त करता और चलाता है । उस समय सब वायु ही उसके मित्र सहायक होते हैं । उसी प्रकार ( अवस्युः) प्रजा की रक्षा करने की इच्छा वाला, रक्षक ( एपः ) वह राजा ( कविः ) क्रान्तदर्शी होकर ( सुयुजः ) उत्तम मनोयोग देने वाले, ( वातस्य ) वायुवद् बलवान् पुरुष के अधीन ( युक्तान् ) नियुक्त पुरुषों को ( अजगन् ) प्राप्त करे, ( अत्र ) इस राज्य कार्य में (ते विश्वे मरुतः ) वे सब मनुष्य हे (इन्द्र) ऐश्वर्यवन् ! ( सखायः ) मित्र होकर ( ते ब्रह्माणि तविषीम् अवर्धन् ) तेरे धनों, ज्ञानों और बलवती सेना की भी वृद्धि करें । इति त्रिंशो वर्गः ॥

    ऋषि | देवता | छन्द | स्वर - अवस्युरात्रेय ऋषिः ॥ १-८, १०-१३ इन्द्रः । ८ इन्द्रः कुत्सो वा । ८ इन्द्र उशना वा । ९ इन्द्रः कुत्सश्च देवते ॥ छन्द: – १, २, ५, ७, ९, ११ निचृत्त्रिष्टुप् । ३, ४, ६ , १० त्रिष्टुप् । १३ विराट् त्रिष्टुप । ८, १२ स्वराट्पंक्तिः ॥ त्रयोदशर्चं सूक्तम् ॥

    इस भाष्य को एडिट करें
    Top