ऋग्वेद - मण्डल 5/ सूक्त 31/ मन्त्र 9
इन्द्रा॑कुत्सा॒ वह॑माना॒ रथे॒ना वा॒मत्या॒ अपि॒ कर्णे॑ वहन्तु। निः षी॑म॒द्भ्यो धम॑थो॒ निः ष॒धस्था॑न्म॒घोनो॑ हृ॒दो व॑रथ॒स्तमां॑सि ॥९॥
स्वर सहित पद पाठइन्द्रा॑कुत्सा । वह॑माना । रथे॑न । आ । वा॒म् । अत्याः॑ । अपि॑ । कर्णे॑ । व॒ह॒न्तु॒ । निः । सी॒म् । अ॒त्ऽभ्यः । धम॑थः । निः । स॒धऽस्था॑त् । म॒घोनः॑ । हृ॒दः । व॒र॒थः॒ । तमां॑सि ॥
स्वर रहित मन्त्र
इन्द्राकुत्सा वहमाना रथेना वामत्या अपि कर्णे वहन्तु। निः षीमद्भ्यो धमथो निः षधस्थान्मघोनो हृदो वरथस्तमांसि ॥९॥
स्वर रहित पद पाठइन्द्राकुत्सा। वहमाना। रथेन। आ। वाम्। अत्याः। अपि। कर्णे। वहन्तु। निः। सीम्। अत्ऽभ्यः। धमथः। निः। सधऽस्थात्। मघोनः। हृदः। वरथः। तमांसि ॥९॥
ऋग्वेद - मण्डल » 5; सूक्त » 31; मन्त्र » 9
अष्टक » 4; अध्याय » 1; वर्ग » 30; मन्त्र » 4
अष्टक » 4; अध्याय » 1; वर्ग » 30; मन्त्र » 4
विषय - सेनापति और सैन्य के कर्त्तव्य ।
भावार्थ -
भा०—हे ( इन्द्राकुत्सा ) ऐश्वर्यवन् सेनापते ! हे कुत्स ! शत्रु का नाश करने वाले क्षत्रबल ! अथवा हे वेदों के उपदेष्टः ! ( रथेन वहमाना ) रथ से जाते हुए (वाम् ) आप दोनों को ( अत्याः अपि ) अश्व गण भी ( कर्णे वहन्तु ) अपने कान पर धारण करे । आप की आज्ञाएं कान लगा कर सुनें । आप दोनों ( सीम् ) सब ओर से ( अद्भ्य: ) प्राप्त प्रजाजनों के हित के लिये ही ( निर्धमथः ) उनके बीच से दुष्ट पुरुष को निकाल बाहर करो और ( सधस्थात् ) साथ रहने वाले ( मघोनः हृदः ) ऐश्वर्य सम्पन्न राष्ट्र के मध्य भाग से भी ( तमांसि निर्वरथः ) सब प्रकार के अन्धकारों को दूर करो ।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अवस्युरात्रेय ऋषिः ॥ १-८, १०-१३ इन्द्रः । ८ इन्द्रः कुत्सो वा । ८ इन्द्र उशना वा । ९ इन्द्रः कुत्सश्च देवते ॥ छन्द: – १, २, ५, ७, ९, ११ निचृत्त्रिष्टुप् । ३, ४, ६ , १० त्रिष्टुप् । १३ विराट् त्रिष्टुप । ८, १२ स्वराट्पंक्तिः ॥ त्रयोदशर्चं सूक्तम् ॥
इस भाष्य को एडिट करें