Loading...
ऋग्वेद मण्डल - 5 के सूक्त 31 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 5/ सूक्त 31/ मन्त्र 12
    ऋषिः - अमहीयुः देवता - इन्द्र: छन्दः - त्रिष्टुप् स्वरः - धैवतः

    आयं ज॑ना अभि॒चक्षे॑ जगा॒मेन्द्रः॒ सखा॑यं सु॒तसो॑ममि॒च्छन्। वद॒न्ग्रावाव॒ वेदिं॑ भ्रियाते॒ यस्य॑ जी॒रम॑ध्व॒र्यव॒श्चर॑न्ति ॥१२॥

    स्वर सहित पद पाठ

    आ । अ॒यम् । ज॒नाः॒ । अ॒भि॒ऽचक्षे॑ । ज॒गा॒म॒ । इन्द्रः॑ । सखा॑यम् । सु॒तऽसो॑मम् । इ॒च्छन् । वद॑न् । ग्रावा॑ । अव॑ । वेदि॑म् । भ्रि॒या॒ते॒ । यस्य॑ । जी॒रम् । अ॒ध्व॒र्यवः॑ । चर॑न्ति ॥


    स्वर रहित मन्त्र

    आयं जना अभिचक्षे जगामेन्द्रः सखायं सुतसोममिच्छन्। वदन्ग्रावाव वेदिं भ्रियाते यस्य जीरमध्वर्यवश्चरन्ति ॥१२॥

    स्वर रहित पद पाठ

    आ। अयम्। जनाः। अभिऽचक्षे। जगाम। इन्द्रः। सखायम्। सुतऽसोमम्। इच्छन्। वदन्। ग्रावा। अव। वेदिम्। भ्रियाते। यस्य। जीरम्। अध्वर्यवः। चरन्ति ॥१२॥

    ऋग्वेद - मण्डल » 5; सूक्त » 31; मन्त्र » 12
    अष्टक » 4; अध्याय » 1; वर्ग » 31; मन्त्र » 2

    भावार्थ -
    भा०—हे (जनाः ) प्रजाजनो ! ( अयम् इन्द्रः ) यह ऐश्वर्यवान्, राजा और विद्वान् (सखायं ) अपने मित्र ( सह-सोमम् ) पुत्रवत् प्रिय, राष्ट्र को ( इच्छन् ) हृदय से चाहता ( अभिचक्षे ) उसको देखने और उपदेश करने के लिये ( आ जगाम ) सब ओर जाया करे । ( ग्रावा ) ज्ञान का उपदेश करने वाला विद्वान् और शिला के समान दुष्टों का मुख मर्दन करने वाला क्षत्रिय ( वदन् ) उपदेश करता हुआ और आज्ञा प्रदान करता हुआ, (वेदि ) प्राप्त भूमि को ( भ्रियाते ) पालन करें ( यस्य ) जिसकी ( जीरं ) प्रेरणा को समस्त ( अध्यर्यवः ) अपनी हिंसा वा नाश न चाहने वाले प्रजा जन सदा ( चरन्ति ) आचरण करें, मानें ।

    ऋषि | देवता | छन्द | स्वर - अवस्युरात्रेय ऋषिः ॥ १-८, १०-१३ इन्द्रः । ८ इन्द्रः कुत्सो वा । ८ इन्द्र उशना वा । ९ इन्द्रः कुत्सश्च देवते ॥ छन्द: – १, २, ५, ७, ९, ११ निचृत्त्रिष्टुप् । ३, ४, ६ , १० त्रिष्टुप् । १३ विराट् त्रिष्टुप । ८, १२ स्वराट्पंक्तिः ॥ त्रयोदशर्चं सूक्तम् ॥

    इस भाष्य को एडिट करें
    Top