ऋग्वेद - मण्डल 5/ सूक्त 31/ मन्त्र 13
ये चा॒कन॑न्त चा॒कन॑न्त॒ नू ते मर्ता॑ अमृत॒ मो ते अंह॒ आर॑न्। वा॒व॒न्धि यज्यूँ॑रु॒त तेषु॑ धे॒ह्योजो॒ जने॑षु॒ येषु॑ ते॒ स्याम॑ ॥१३॥
स्वर सहित पद पाठये । चा॒कन॑न्त । चा॒कन॑न्त । नु । ते । मर्ताः॑ । अ॒मृ॒त॒ । मो इति॑ । ते । अंहः॑ । आ । अ॒र॒न् । व॒व॒न्धि । यज्यू॑न् । उ॒त । तेषु॑ । धे॒हि॒ । ओजः॑ । जने॑षु । येषु॑ । ते॒ । स्याम॑ ॥
स्वर रहित मन्त्र
ये चाकनन्त चाकनन्त नू ते मर्ता अमृत मो ते अंह आरन्। वावन्धि यज्यूँरुत तेषु धेह्योजो जनेषु येषु ते स्याम ॥१३॥
स्वर रहित पद पाठये। चाकनन्त। चाकनन्त। नु। ते। मर्ताः। अमृत। मो इति। ते। अंहः। आ। अरन्। ववन्धि। यज्यून्। उत। तेषु। धेहि। ओजः। जनेषु। येषु। ते। स्याम ॥१३॥
ऋग्वेद - मण्डल » 5; सूक्त » 31; मन्त्र » 13
अष्टक » 4; अध्याय » 1; वर्ग » 31; मन्त्र » 3
अष्टक » 4; अध्याय » 1; वर्ग » 31; मन्त्र » 3
विषय - missing
भावार्थ -
भा०—हे राजन् ! ( ये मर्त्ताः ) जो मनुष्य (ते) तुझे (चाकनन्त) चाहते हैं (ते) वे तुझे ( चाकनन्त नु) सदा चाहते ही रहें । हे ( अमृत ) दीर्घायो ! हे चिरंजीव ! आयुष्मन् ! (ते) वे लोग (ते अंहः ) तेरे पाप को ( मो आरन् ) प्राप्त न हों । ( उत ) और तू ( यज्यून् ) उत्तम यज्ञशील, दानशील, सत्संगी पुरुषों का ( वावन्धि ) सेवन कर उनका सत्संग कर । ( उत ) और तू ( तेषु ओजः धेहि ) उनमें अपना तेज, बल पराक्रम ( धेहि ) स्थापित कर ( येषु जनेषु ) जिन लोगों में रहते हुए हम ( ते स्याम ) तेरे ही होकर रहें । इत्येकत्रिंशो वर्गः ॥
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अवस्युरात्रेय ऋषिः ॥ १-८, १०-१३ इन्द्रः । ८ इन्द्रः कुत्सो वा । ८ इन्द्र उशना वा । ९ इन्द्रः कुत्सश्च देवते ॥ छन्द: – १, २, ५, ७, ९, ११ निचृत्त्रिष्टुप् । ३, ४, ६ , १० त्रिष्टुप् । १३ विराट् त्रिष्टुप । ८, १२ स्वराट्पंक्तिः ॥ त्रयोदशर्चं सूक्तम् ॥
इस भाष्य को एडिट करें