Loading...
ऋग्वेद मण्डल - 5 के सूक्त 33 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 5/ सूक्त 33/ मन्त्र 3
    ऋषिः - संवरणः प्राजापत्यः देवता - इन्द्र: छन्दः - पङ्क्तिः स्वरः - पञ्चमः

    न ते त॑ इन्द्रा॒भ्य१॒॑स्मदृ॒ष्वायु॑क्तासो अब्र॒ह्मता॒ यदस॑न्। तिष्ठा॒ रथ॒मधि॒ तं व॑ज्रह॒स्ता र॒श्मिं दे॑व यमसे॒ स्वश्वः॑ ॥३॥

    स्वर सहित पद पाठ

    न । ते । ते॒ । इ॒न्द्र॒ । अ॒भि । अ॒स्मत् । ऋ॒ष्व॒ । अयु॑क्तासः । अ॒ब्र॒ह्मता॑ । यत् । अस॑न् । तिष्ठ॑ । रथ॑म् । अधि॑ । तम् । व॒ज्र॒ऽह॒स्त॒ । आ । र॒श्मिम् । दे॒व॒ । य॒म॒से॒ । सु॒ऽअश्वः॑ ॥


    स्वर रहित मन्त्र

    न ते त इन्द्राभ्य१स्मदृष्वायुक्तासो अब्रह्मता यदसन्। तिष्ठा रथमधि तं वज्रहस्ता रश्मिं देव यमसे स्वश्वः ॥३॥

    स्वर रहित पद पाठ

    न। ते। ते। इन्द्र। अभि। अस्मत्। ऋष्व। अयुक्तासः। अब्रह्मता। यत्। असन्। तिष्ठ। रथम्। अधि। तम्। वज्रऽहस्त। आ। रश्मिम्। देव। यमसे। सुऽअश्वः ॥३॥

    ऋग्वेद - मण्डल » 5; सूक्त » 33; मन्त्र » 3
    अष्टक » 4; अध्याय » 2; वर्ग » 1; मन्त्र » 3

    भावार्थ -
    भा०-हे (इन्द्र) ऐश्वर्यवन्! हे (ऋष्व ) महापुरुष ! ( यत् ) जो ( अयुक्तासः ) तेरे साथ योग न करें और जो (न ते) तेरे भी होकर न रहें । और जो ( अब्रह्मता ) धन हीनता है, वह ( ते अस्मद् ) तेरे प्रजा रूप हम लोगों से ( अभि ) परे रहें हे ( वज्रहस्त ) शक्ति और बल को अपने वश या हाथ में रखने वाले ! तू ( रथम् अधि तिष्ठ ) जिस रथ पर आरूढ़ हो (तं) उसके ( रश्मिं ) रासों को ( स्वश्वः ) उत्तम अश्वारोही के तुल्य ( यमसे ) नियन्त्रण में रख । रथ के समान ही राज्य की वागडोर को अच्छी प्रकार सम्भाल ।

    ऋषि | देवता | छन्द | स्वर - संवरणः प्राजापत्य ऋषिः ॥ इन्द्रो देवता ॥ छन्द: – १, २, ७, पंक्तिः । ३ निचृत्पंक्ति: । ४, १० भुरिक् पंक्ति: । ५, ६ स्वराट्पंक्तिः । । ८ त्रिष्टुप ९ निचृत्त् त्रिष्टुप । दशर्चं सूक्तम् ॥

    इस भाष्य को एडिट करें
    Top