Loading...
ऋग्वेद मण्डल - 5 के सूक्त 33 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 5/ सूक्त 33/ मन्त्र 2
    ऋषिः - गातुरात्रेयः देवता - इन्द्र: छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    स त्वं न॑ इन्द्र धियसा॒नो अ॒र्कैर्हरी॑णां वृष॒न्योक्त्र॑मश्रेः। या इ॒त्था म॑घव॒न्ननु॒ जोषं॒ वक्षो॑ अ॒भि प्रार्यः स॑क्षि॒ जना॑न् ॥२॥

    स्वर सहित पद पाठ

    सः । त्वम् । नः॒ । इ॒न्द्र॒ । धि॒य॒सा॒नः । अ॒र्कैः । हरी॑णाम् । वृ॒ष॒न् । योक्त्र॑म् । अ॒श्रेः॒ । याः । इ॒त्था । म॒घ॒ऽव॒न् । अनु॑ । जोष॑म् । वक्षः॑ । अ॒भि । प्र । अ॒र्यः । स॒क्षि॒ । जना॑न् ॥


    स्वर रहित मन्त्र

    स त्वं न इन्द्र धियसानो अर्कैर्हरीणां वृषन्योक्त्रमश्रेः। या इत्था मघवन्ननु जोषं वक्षो अभि प्रार्यः सक्षि जनान् ॥२॥

    स्वर रहित पद पाठ

    सः। त्वम्। नः। इन्द्र। धियसानः। अर्कैः। हरीणाम्। वृषन्। योक्त्रम्। अश्रेः। याः। इत्था। मघऽवन्। अनु। जोषम्। वक्षः। अभि। प्र। अर्यः। सक्षि। जनान् ॥२॥

    ऋग्वेद - मण्डल » 5; सूक्त » 33; मन्त्र » 2
    अष्टक » 4; अध्याय » 2; वर्ग » 1; मन्त्र » 2

    भावार्थ -
    भा०-हे (इन्द्र) ऐश्वर्यवन् ! ( सः ) वह (त्वं) तू (धियसानः ) राज्य कार्यों की चिन्ता करता तू ( अर्कैः ) अर्चना योग्य, उत्तम साधनों से ( हरीणां योक्तम्) अश्वों के जोड़ने को सारथी के समान समस्त ( हरीणां ) राज्य कार्यों के सञ्चालक अध्यक्ष मनुष्यों को (योक्तम् अश्रेः) योजन, परस्पर संयोग वा उनको नियुक्त वा आश्रय देकर, उत्तम पुरुषों को उत्तम पदों पर नियुक्त कर । हे (वृषन् ) राज्य प्रबन्ध करने हारे बलवान् राजन् ! हे ( मघवन् ) उत्तम ऐश्वर्य के स्वामिन् ! ( इत्था ) इस प्रकार से तू (यः) जिन प्रजाओं का भार ( अनुजोषं ) प्रतिदिन प्रेमपूर्वक ( वक्षः ) अपने ऊपर लेता उन ( जनान् अभि ) मनुष्यों के प्रति तू ( अर्यः ) स्वामिवत् ( प्र सक्षि) खूब सुदृढ़ समवाय युक्त होकर रह ।

    ऋषि | देवता | छन्द | स्वर - संवरणः प्राजापत्य ऋषिः ॥ इन्द्रो देवता ॥ छन्द: – १, २, ७, पंक्तिः । ३ निचृत्पंक्ति: । ४, १० भुरिक् पंक्ति: । ५, ६ स्वराट्पंक्तिः । । ८ त्रिष्टुप ९ निचृत्त् त्रिष्टुप । दशर्चं सूक्तम् ॥

    इस भाष्य को एडिट करें
    Top