Loading...
ऋग्वेद मण्डल - 5 के सूक्त 35 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 5/ सूक्त 35/ मन्त्र 1
    ऋषिः - संवरणः प्राजापत्यः देवता - इन्द्र: छन्दः - विराड्जगती स्वरः - निषादः

    यस्ते॒ साधि॒ष्ठोऽव॑स॒ इन्द्र॒ क्रतु॒ष्टमा भ॑र। अ॒स्मभ्यं॑ चर्षणी॒सहं॒ सस्निं॒ वाजे॑षु दु॒ष्टर॑म् ॥१॥

    स्वर सहित पद पाठ

    यः । ते॒ । साधि॑ष्ठः । अव॑से । इन्द्र॑ । क्रतुः॑ । टम् । आ । भ॒र॒ । अ॒स्मभ्य॑म् । च॒र्ष॒णि॒ऽसह॑म् । सस्नि॑म् । वाजे॑षु । दु॒स्तर॑म् ॥


    स्वर रहित मन्त्र

    यस्ते साधिष्ठोऽवस इन्द्र क्रतुष्टमा भर। अस्मभ्यं चर्षणीसहं सस्निं वाजेषु दुष्टरम् ॥१॥

    स्वर रहित पद पाठ

    यः। ते। साधिष्ठः। अवसे। इन्द्र। क्रतुः। तम्। आ। भर। अस्मभ्यम्। चर्षणिऽसहम्। सस्निम्। वाजेषु। दुस्तरम् ॥१॥

    ऋग्वेद - मण्डल » 5; सूक्त » 35; मन्त्र » 1
    अष्टक » 4; अध्याय » 2; वर्ग » 5; मन्त्र » 1

    भावार्थ -
    भा०-हे (इन्द्र) ऐश्वर्यवन् ! अज्ञाननाशक राजन् ! गुरो ! ( यः ) जो ( ते ) तेरा ( साधिष्ठः ) अति उत्तम, कार्य साधक, (क्रतुः ) कर्मकौशल और ज्ञान है ( तम् ) उस ( चर्षणीसह ) सब मनुष्यों को जीतने वाले ( सस्निं ) अतिपवित्र और अन्यों को पवित्र, पापरहित करने वाले ( वाजेषु ) संग्रामादि में ( दुस्तरम् ) अपार सामर्थ्य को (अस्मभ्यम् आ भर) हमें प्राप्त करावे और हमारे लिये उसको धारण कर और प्रयोग कर ।

    ऋषि | देवता | छन्द | स्वर - प्रभूवसुराङ्गिरस ऋषिः ॥ इन्द्रो देवता ॥ छन्दः–१ निचृदनुष्टुप् । ३ भुरिगनुष्टुप् । ७ अनुष्टुप् । २ भुरिगुष्णिक् । ४, ५, ६ स्वराडुष्णिक् । ८ भुरिग्बृहती ॥ अष्टर्चं सूक्तम् ॥

    इस भाष्य को एडिट करें
    Top