Loading...
ऋग्वेद मण्डल - 5 के सूक्त 34 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 5/ सूक्त 34/ मन्त्र 9
    ऋषिः - संवरणः प्राजापत्यः देवता - इन्द्र: छन्दः - जगती स्वरः - निषादः

    स॒ह॒स्र॒सामाग्नि॑वेशिं गृणीषे॒ शत्रि॑मग्न उप॒मां के॒तुम॒र्यः। तस्मा॒ आपः॑ सं॒यतः॑ पीपयन्त॒ तस्मि॑न्क्ष॒त्रमम॑वत्त्वे॒षम॑स्तु ॥९॥

    स्वर सहित पद पाठ

    स॒ह॒स्र॒ऽसाम् । आग्नि॑ऽवेशिम् । गृ॒णी॒षे॒ । शत्रि॑म् । अ॒ग्ने॒ । उ॒प॒ऽमाम् । के॒तुम् । अ॒र्यः । तस्मै॑ । आपः॑ । स॒म्ऽयतः॑ । पी॒प॒य॒न्त॒ । तस्मि॑न् । क्ष॒त्रम् । अम॑ऽवत् । त्वे॒षम् । अ॒स्तु॒ ॥


    स्वर रहित मन्त्र

    सहस्रसामाग्निवेशिं गृणीषे शत्रिमग्न उपमां केतुमर्यः। तस्मा आपः संयतः पीपयन्त तस्मिन्क्षत्रममवत्त्वेषमस्तु ॥९॥

    स्वर रहित पद पाठ

    सहस्रऽसाम्। आग्निऽवेशिम्। गृणीषे। शत्रिम्। अग्ने। उपऽमाम्। केतुम्। अर्यः। तस्मै। आपः। संऽयतः। पीपयन्त। तस्मिन्। क्षत्रम्। अमऽवत्। त्वेषम्। अस्तु ॥९॥

    ऋग्वेद - मण्डल » 5; सूक्त » 34; मन्त्र » 9
    अष्टक » 4; अध्याय » 2; वर्ग » 4; मन्त्र » 4

    भावार्थ -
    भा०-हे (अग्ने) अग्रणी नायक ! सेनापते वा विद्वन् ! जो (अर्यः) स्वयं स्वामी होकर भी ( सहस्रसाम् ) सहस्रों सुखों के देने वाले (आग्नि वेशिम् ) अग्नि के अधीन निवासिनी प्रजाओं के हितार्थ ( शत्रिम् ) दुःखों के नाशकारी ( उपमां ) दृष्टान्त स्वरूप, आदर्श, ( केतुम् ) ज्ञान का (गृणीषे) उपदेश करे तो (तस्मै ) उसको (संयतः) सुप्रबद्ध जल-धाराओं के सदृश आप्त प्रजाजन ( पीपयन्त ) खूब समृद्ध करती हैं और ( तस्मिन्) उसके अधीन (क्षत्रम् ) बलशाली क्षत्रसैन्य बल ( अमवत् ) सहायक वा गृह के समान सुख देने वाला और ( त्वेषम् ) तेज के तुल्य प्रतापी (अस्तु) हो । इति चतुर्थो वर्गः ॥

    ऋषि | देवता | छन्द | स्वर - संवरणः प्राजापत्य ऋषिः ॥ इन्द्रो देवता ॥ छन्दः—१ भुरिक् त्रिष्टुप् । ६, ९ त्रिष्टुप् । २, ४, ५ निचृज्जगती । ३, ७ जगती । ८ विराड्जगती ॥ नवर्चं सूक्तम् ॥

    इस भाष्य को एडिट करें
    Top