ऋग्वेद - मण्डल 5/ सूक्त 40/ मन्त्र 1
आ या॒ह्यद्रि॑भिः सु॒तं सोमं॑ सोमपते पिब। वृष॑न्निन्द्र॒ वृष॑भिर्वृत्रहन्तम ॥१॥
स्वर सहित पद पाठआ । या॒हि॒ । अद्रि॑ऽभिः । सु॒तम् । सोम॑म् । सो॒म॒ऽप॒ते॒ । पि॒ब॒ । वृष॑न् । इ॒न्द्र॒ । वृष॑ऽभिः । वृ॒त्र॒ह॒न्ऽत॒म॒ ॥
स्वर रहित मन्त्र
आ याह्यद्रिभिः सुतं सोमं सोमपते पिब। वृषन्निन्द्र वृषभिर्वृत्रहन्तम ॥१॥
स्वर रहित पद पाठआ। याहि। अद्रिऽभिः। सुतम्। सोमम्। सोमऽपते। पिब। वृषन्। इन्द्र। वृषऽभिः। वृत्रहन्ऽतम ॥१॥
ऋग्वेद - मण्डल » 5; सूक्त » 40; मन्त्र » 1
अष्टक » 4; अध्याय » 2; वर्ग » 11; मन्त्र » 1
अष्टक » 4; अध्याय » 2; वर्ग » 11; मन्त्र » 1
विषय - सोमपति इन्द्र राजा के कर्तव्य
भावार्थ -
भा०-हे ( सोमपते ) समस्त ऐश्वर्य के पालक ! हे (वृषन् ) उत्तम प्रबन्धकर्त्तः ! हे ( वृत्रहन्तम ) अति अधिक शत्रुओं के मारने हारे, हे विघ्ननाशक ! ( वृषभिः अद्विभिः ) वर्षणशील मेघों से जिस प्रकार सूर्य उत्पन्न जगत् को पालन करता है उसी प्रकार तू भी हे राजन् ! (वृषभिः ) अद्रिभिः) उत्तम प्रबन्धक और दृढ़ शस्त्रधर पुरुषों सहित ( सुतं सोमं ) पुत्रवत् राष्ट्र को वा अभिषेक द्वारा प्राप्त ऐश्वर्य को ( आ याहि ) प्राप्त कर और ( पिब ) उसका पालन और उपभोग कर ।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अत्रिर्ऋषिः ॥ १–४ इन्द्रः । ५ सूर्यः । ६-९ अत्रिर्देवता ॥ छन्दः— १ निचृदुष्णिक् । २, ३ उष्णिक् । ९ स्वराडुष्णिक् । ४ त्रिष्टुप् । ५, ६, ८ निचृत् त्रिष्टुप् । ७ भुरिक् पंक्तिः ॥
इस भाष्य को एडिट करें