ऋग्वेद - मण्डल 5/ सूक्त 50/ मन्त्र 1
ऋषिः - प्रतिप्रभ आत्रेयः
देवता - विश्वेदेवा:
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
विश्वो॑ दे॒वस्य॑ ने॒तुर्मर्तो॑ वुरीत स॒ख्यम्। विश्वो॑ रा॒य इ॑षुध्यति द्यु॒म्नं वृ॑णीत पु॒ष्यसे॑ ॥१॥
स्वर सहित पद पाठविश्वः॑ । दे॒वस्य॑ । ने॒तुः । मर्तः॑ । वु॒री॒त॒ । स॒ख्यम् । विश्वः॑ । रा॒ये । इ॒षु॒ध्य॒ति॒ । द्यु॒म्नम् । वृ॒णी॒त॒ । पु॒ष्यसे॑ ॥
स्वर रहित मन्त्र
विश्वो देवस्य नेतुर्मर्तो वुरीत सख्यम्। विश्वो राय इषुध्यति द्युम्नं वृणीत पुष्यसे ॥१॥
स्वर रहित पद पाठविश्वः। देवस्य। नेतुः। मर्तः। वुरीत। सख्यम्। विश्वः। राये। इषुध्यति। द्युम्नम्। वृणीत। पुष्यसे ॥१॥
ऋग्वेद - मण्डल » 5; सूक्त » 50; मन्त्र » 1
अष्टक » 4; अध्याय » 3; वर्ग » 4; मन्त्र » 1
अष्टक » 4; अध्याय » 3; वर्ग » 4; मन्त्र » 1
विषय - विद्वानों वीरों को उत्तम मित्र और धनैश्वर्य प्राप्ति का उपदेश ।
भावार्थ -
भा०-हे विद्वन् ! वीर पुरुषो ! (विश्वः मर्त्तः) सब मनुष्य ( नेतुः देवस्य) नायक, तेजस्वी विद्वान्, और विजिगीषु, दानशील, व्यवहारज्ञ राजा की ( सख्यम् ) मित्रता ( वुरीत ) चाहो । ( विश्वः ) सभी ( राये ) धन की ( इषुध्यति ) इच्छा करें, या धन की प्राप्ति के लिये वाण आदि धारण करें, (पुण्य से ) पुष्ट होने के लिये सभी लोग (द्युम्नं ) धन को (वृणीत) प्राप्त करो । अथवा हे प्रजा जनो ! आप लोग (द्युम्नं वृणीत ) ऐश्वर्य प्राप्त करो और उसका विभाग करो। हे राजन् ( तेन त्वं पुष्यसे ) उस धन से तू भी पुष्ट हो ।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - स्वस्त्यात्रेय ऋषिः ॥ विश्वेदेवा देवताः ॥ छन्दः-१ स्वराडुष्णिक् । २ निचृदुष्णिक् । ३ भुरिगुष्णिक् । ४, ५ निचृदनुष्टुप् ॥ पञ्चर्चं सूक्तम् ॥
इस भाष्य को एडिट करें