ऋग्वेद - मण्डल 5/ सूक्त 54/ मन्त्र 13
यु॒ष्माद॑त्तस्य मरुतो विचेतसो रा॒यः स्या॑म र॒थ्यो॒३॒॑ वय॑स्वतः। न यो युच्छ॑ति ति॒ष्यो॒३॒॑ यथा॑ दि॒वो॒३॒॑स्मे रा॑रन्त मरुतः सह॒स्रिण॑म् ॥१३॥
स्वर सहित पद पाठयु॒ष्माऽद॑त्तस्य । म॒रु॒तः॒ । वि॒ऽचे॒त॒सः॒ । रा॒यः । स्या॒म॒ । र॒थ्यः॑ । वय॑स्वतः । न । यः । युच्छ॑ति । ति॒ष्यः॑ । यथा॑ । दि॒वः । अ॒स्मे इति॑ । रो॒र॒न्त॒ । म॒रु॒तः॒ । स॒ह॒स्रिण॑म् ॥
स्वर रहित मन्त्र
युष्मादत्तस्य मरुतो विचेतसो रायः स्याम रथ्यो३ वयस्वतः। न यो युच्छति तिष्यो३ यथा दिवो३स्मे रारन्त मरुतः सहस्रिणम् ॥१३॥
स्वर रहित पद पाठयुष्माऽदत्तस्य। मरुतः। विऽचेतसः। रायः। स्याम। रथ्यः। वयस्वतः। न। यः। युच्छति। तिष्यः। यथा। दिवः। अस्मे इति। ररन्त। मरुतः। सहस्रिणम् ॥१३॥
ऋग्वेद - मण्डल » 5; सूक्त » 54; मन्त्र » 13
अष्टक » 4; अध्याय » 3; वर्ग » 16; मन्त्र » 3
अष्टक » 4; अध्याय » 3; वर्ग » 16; मन्त्र » 3
विषय - चमकते मेघोंवत् शत्रु पर वीरों के आक्रमण की आज्ञा ।
भावार्थ -
भा०-हे ( मरुतः ) वायु वत् देश से देशान्तर को जाने वाले वैश्य प्रजा जनो ! हे ( विचेतसः) विविध प्रकार के ज्ञान वाले पुरुषो ! हे ( रथ्यः ) महारथियो ! रथ के स्वामी जनो ! हम लोग ( युष्मा-दत्तस्य ) आप लोगों के दिये ( वयस्वतः) अन्न, जीवन और बल से युक्त ( रायः ) धनैश्वर्य के स्वामी (स्याम) हों। हे ( मरुतः ) वायु के समान बलवान् प्रजा जनो ! ( अस्मे ) हमारे बीच में (यः) जो पुरुष ( तिष्य: यथा ) सूर्य के समान ( न युच्छति ) कभी प्रमाद नहीं करता, उस ( सहस्रियं) सहस्रों वीरों, धनों और सेनाओं के स्वामी पुरुष को तुम लोग सदा (दिवः ) कामना करते हुए ( ररन्त ) अच्छी प्रकार प्रसन्न करते रहो ।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - श्यावाश्व आत्रेय ऋषिः ॥ मरुतो देवताः ॥ छन्दः- १, ३, ७, १२ जगती । २ विराड् जगती । ६ भुरिग्जगती । ११, १५. निचृज्जगती । ४, ८, १० भुरिक् त्रिष्टुप । ५, ९, १३, १४ त्रिष्टुप् ॥ पञ्चदशर्चं सूक्तम् ॥
इस भाष्य को एडिट करें