Loading...
ऋग्वेद मण्डल - 5 के सूक्त 54 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 5/ सूक्त 54/ मन्त्र 14
    ऋषिः - श्यावाश्व आत्रेयः देवता - मरुतः छन्दः - जगती स्वरः - निषादः

    यू॒यं र॒यिं म॑रुतः स्पा॒र्हवी॑रं यू॒यमृषि॑मवथ॒ साम॑विप्रम्। यू॒यमर्व॑न्तं भर॒ताय॒ वाजं॑ यू॒यं ध॑त्थ॒ राजा॑नं श्रुष्टि॒मन्त॑म् ॥१४॥

    स्वर सहित पद पाठ

    यू॒यम् । र॒यिम् । म॒रु॒तः॒ । स्पा॒र्हऽवी॑रम् । यू॒यम् । ऋषि॑म् । अ॒व॒थ॒ । साम॑ऽविप्रम् । यू॒यम् । अर्व॑न्तम् । भ॒र॒ताय॑ । वाज॑म् । यू॒यम् । ध॒त्थ॒ । राजा॑नम् । श्रु॒ष्टि॒ऽमन्त॑म् ॥


    स्वर रहित मन्त्र

    यूयं रयिं मरुतः स्पार्हवीरं यूयमृषिमवथ सामविप्रम्। यूयमर्वन्तं भरताय वाजं यूयं धत्थ राजानं श्रुष्टिमन्तम् ॥१४॥

    स्वर रहित पद पाठ

    यूयम्। रयिम्। मरुतः। स्पार्हऽवीरम्। यूयम्। ऋषिम्। अवथ। सामऽविप्रम्। यूयम्। अर्वन्तम्। भरताय। वाजम्। यूयम्। धत्थ। राजानम्। श्रुष्टिऽमन्तम् ॥१४॥

    ऋग्वेद - मण्डल » 5; सूक्त » 54; मन्त्र » 14
    अष्टक » 4; अध्याय » 3; वर्ग » 16; मन्त्र » 4

    भावार्थ -
    भा०-हे ( मरुतः ) पुरुषार्थी, व्यवहारज्ञ एवं वीर पुरुषो ! आप लोग (स्पार्ह-वीरं ) वीर पुरुषों से अभिलाषा करने योग्य ( रयिम् ) ऐश्वर्यं को और ( साम-विप्रम् ) सामों को जानने वाले विद्वान् एवं 'साम' उपाय द्वारा राष्ट्र को विविध ऐश्वर्यों से पूर्ण करने में समर्थ, (ऋषिम् ) मन्त्रार्थं वेत्ता, द्रष्टा पुरुष को ( अवथ ) सुरक्षित रक्खो, उसको प्राप्त एवं सुप्रसन्न करो। और ( भरताय ) राष्ट्र के प्रजा जनों को भरण पोषण करने के लिये ( अर्वन्तं ) शत्रु का नाश करने वाले पुरुष एवं ( वाजं ) ज्ञान, बल, अन्न ऐश्वर्य को भी ( यूयं धत्थ) आप लोग धारण करो । और (श्रुष्टिमन्तम् ) शीघ्रता से कार्य सम्पादन करने वाले अन्न सम्पत्ति के स्वामी ( राजानं ) राजा, तेजस्वी पुरुष को भी ( धत्थ ) पुष्ट करो ।

    ऋषि | देवता | छन्द | स्वर - श्यावाश्व आत्रेय ऋषिः ॥ मरुतो देवताः ॥ छन्दः- १, ३, ७, १२ जगती । २ विराड् जगती । ६ भुरिग्जगती । ११, १५. निचृज्जगती । ४, ८, १० भुरिक् त्रिष्टुप । ५, ९, १३, १४ त्रिष्टुप् ॥ पञ्चदशर्चं सूक्तम् ॥

    इस भाष्य को एडिट करें
    Top