ऋग्वेद - मण्डल 5/ सूक्त 54/ मन्त्र 15
तद्वो॑ यामि॒ द्रवि॑णं सद्यऊतयो॒ येना॒ स्व१॒॑र्ण त॒तना॑म॒ नॄँर॒भि। इ॒दं सु मे॑ मरुतो हर्यता॒ वचो॒ यस्य॒ तरे॑म॒ तर॑सा श॒तं हिमाः॑ ॥१५॥
स्वर सहित पद पाठतत् । वः॒ । या॒मि॒ । द्रवि॑णम् । स॒द्यः॒ऽऊ॒त॒यः॒ । येन॑ । स्वः॑ । न । त॒तना॑म । नॄन् । अ॒भि । इ॒दम् । सु । मे॒ । म॒रु॒तः॒ । ह॒र्य॒त॒ । वचः॑ । यस्य॑ । तरे॑म । श॒तम् । हिमाः॑ ॥
स्वर रहित मन्त्र
तद्वो यामि द्रविणं सद्यऊतयो येना स्व१र्ण ततनाम नॄँरभि। इदं सु मे मरुतो हर्यता वचो यस्य तरेम तरसा शतं हिमाः ॥१५॥
स्वर रहित पद पाठतत्। वः। यामि। द्रविणम्। सद्यःऽऊतयः। येन। स्वः। न। ततनाम। नॄन्। अभि। इदम्। सु। मे। मरुतः। हर्यत। वचः। यस्य। तरेम। तरसा। शतम्। हिमाः ॥१५॥
ऋग्वेद - मण्डल » 5; सूक्त » 54; मन्त्र » 15
अष्टक » 4; अध्याय » 3; वर्ग » 16; मन्त्र » 5
अष्टक » 4; अध्याय » 3; वर्ग » 16; मन्त्र » 5
विषय - सामउपाय का उपदेश ।
भावार्थ -
भा०-हे ( सद्य-ऊतयः ) अति शीघ्र रक्षा, ज्ञान, गमन प्राप्ति करने में कुशल, ( मरुतः ) पुरुषार्थी लोगो ! मैं (वः ) तुम्हारा ( तत् ) उस प्रकार का ( द्रविणं ) धनैश्वर्यं (यामि ) चाहता हूं ( येन ) जिससे हम सब लोग ( नॄन् अभि ) सब मनुष्यों के लिये (स्वः न ) सूर्य के समान, जल, वा प्रकाशवत् ( ततनाम ) फैला दें, जो सबके लिये उपयोगी सुखकारी हो । ( यस्य तरसा ) जिसके बल पर हम ( शतं हिमाः ) सौ वर्ष जीवन (तरेम ) पार कर लें । हे विद्वान् पुरुषो ! आप लोग (मे) मेरे ( इदं वचः ) इस वचन को (सु हर्यत ) अच्छी प्रकार इच्छापूर्वक ग्रहण करो। इति षोडशो वर्गः ॥
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - श्यावाश्व आत्रेय ऋषिः ॥ मरुतो देवताः ॥ छन्दः- १, ३, ७, १२ जगती । २ विराड् जगती । ६ भुरिग्जगती । ११, १५ निचृज्जगती । ४, ८, १० भुरिक् त्रिष्टुप । ५, ९, १३, १४ त्रिष्टुप् ॥ पञ्चदशर्चं सूक्तम् ॥
इस भाष्य को एडिट करें