ऋग्वेद - मण्डल 5/ सूक्त 64/ मन्त्र 6
यु॒वं नो॒ येषु॑ वरुण क्ष॒त्रं बृ॒हच्च॑ बिभृ॒थः। उ॒रु णो॒ वाज॑सातये कृ॒तं रा॒ये स्व॒स्तये॑ ॥६॥
स्वर सहित पद पाठयु॒वम् । नः॒ । येषु॑ । व॒रु॒णा॒ । क्ष॒त्रम् । बृ॒हत् । च॒ । बि॒भृ॒थः । उ॒रु । नः॒ । वाज॑ऽसातये । कृ॒तम् । रा॒ये । स्व॒स्तये॑ ॥
स्वर रहित मन्त्र
युवं नो येषु वरुण क्षत्रं बृहच्च बिभृथः। उरु णो वाजसातये कृतं राये स्वस्तये ॥६॥
स्वर रहित पद पाठयुवम्। नः। येषु। वरुण। क्षत्रम्। बृहत्। च। बिभृथः। उरु। नः। वाजऽसातये। कृतम्। राये। स्वस्तये ॥६॥
ऋग्वेद - मण्डल » 5; सूक्त » 64; मन्त्र » 6
अष्टक » 4; अध्याय » 4; वर्ग » 2; मन्त्र » 6
अष्टक » 4; अध्याय » 4; वर्ग » 2; मन्त्र » 6
विषय - ऐश्वर्यवानों के कर्त्तव्य ।
भावार्थ -
भा०-हे (मित्र) स्नेहयुक्त ! हे (वरुण) दुःखों के वारण करने हारे ! ( युवं ) आप दोनों (नः) हमारे ( क्षत्रं ) बल और (बृहत् ) महान् राष्ट्र को ( बिभृथः ) धारण और परिपुष्ट करते हो ! और (राये ) ऐश्वर्य की वृद्धि ( स्वस्तये ) कल्याण के लिये और ( वाजसातये ) धनैश्वर्य, जल और संग्रामकारी बल को प्राप्त करने के लिये (उरु कृतम् ) बहुत प्रयत्न करो । अथवा - ( नः उरुकृतं बिभृथः ) हमारे बड़े भारी किये यत्न को भी धारण वा पुष्ट करो ।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अर्चनाना ऋषिः ॥ मित्रावरुणौ देवते ॥ छन्दः - १, २ विराडनुष्टुप् ॥ ६ निचृदनुष्टुप्, । ३, ५ भुरिगुष्णिक् । ४ उष्णिक् । ७ निचृत् पंक्तिः ॥ सप्तर्चं सूक्तम् ॥
इस भाष्य को एडिट करें