Loading...
ऋग्वेद मण्डल - 5 के सूक्त 67 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 5/ सूक्त 67/ मन्त्र 4
    ऋषिः - यजत आत्रेयः देवता - मित्रावरुणौ छन्दः - निचृदनुष्टुप् स्वरः - गान्धारः

    ते हि स॒त्या ऋ॑त॒स्पृश॑ ऋ॒तावा॑नो॒ जने॑जने। सु॒नी॒थासः॑ सु॒दान॑वों॒ऽहोश्चि॑दुरु॒चक्र॑यः ॥४॥

    स्वर सहित पद पाठ

    ते । हि । स॒त्याः । ऋ॒त॒ऽस्पृशः॑ । ऋ॒तऽवा॑नः । जने॑ऽजने । सु॒ऽनी॒थासः॑ । सु॒ऽदान॑वः । अं॒होः । चि॒त् । उ॒रु॒ऽचक्र॑यः ॥


    स्वर रहित मन्त्र

    ते हि सत्या ऋतस्पृश ऋतावानो जनेजने। सुनीथासः सुदानवोंऽहोश्चिदुरुचक्रयः ॥४॥

    स्वर रहित पद पाठ

    ते। हि। सत्याः। ऋतऽस्पृशः। ऋतऽवानः। जनेऽजने। सुऽनीथासः। सुऽदानवः। अंहोः। चित्। उरुऽचक्रयः ॥४॥

    ऋग्वेद - मण्डल » 5; सूक्त » 67; मन्त्र » 4
    अष्टक » 4; अध्याय » 4; वर्ग » 5; मन्त्र » 4

    भावार्थ -
    भा०- ( ते हि ) और वे निश्चय से ( सत्याः ) सत्याचरणशील,(ऋत-स्पृशः)तेजस्वी,(ऋतावानः) ऐश्वर्यवान् ( सुनीथाः) उत्तम वेद वाणी के बोलने हारे, ( सु-दानवः) उत्तम दानशील पुरुष ( जने जने ) ( अंहो: चित् ) पाप से भी मुक्त होकर ( उरु-चक्रयः ) बहुत बड़े २ कार्य करने वाले हों ।

    ऋषि | देवता | छन्द | स्वर - यजत आत्रेय ऋषिः ।। मित्रावरुणौ देवते ॥ छन्द:- १, २, ४ निचृदनुष्टुप् । ३, ५ विराडनुष्टुप् ॥ एकादशर्चं सूक्तम् ॥

    इस भाष्य को एडिट करें
    Top