साइडबार
ऋग्वेद - मण्डल 5/ सूक्त 71/ मन्त्र 3
उप॑ नः सु॒तमा ग॑तं॒ वरु॑ण॒ मित्र॑ दा॒शुषः॑। अ॒स्य सोम॑स्य पी॒तये॑ ॥३॥
स्वर सहित पद पाठउप॑ । नः॒ । सु॒तम् । आ । ग॒त॒म् । वरु॑ण । मित्र॑ । दा॒शुषः॑ । अ॒स्य । सोम॑स्य । पी॒तये॑ ॥
स्वर रहित मन्त्र
उप नः सुतमा गतं वरुण मित्र दाशुषः। अस्य सोमस्य पीतये ॥३॥
स्वर रहित पद पाठउप। नः। सुतम्। आ। गतम्। वरुण। मित्र। दाशुषः। अस्य। सोमस्य। पीतये ॥३॥
ऋग्वेद - मण्डल » 5; सूक्त » 71; मन्त्र » 3
अष्टक » 4; अध्याय » 4; वर्ग » 9; मन्त्र » 3
अष्टक » 4; अध्याय » 4; वर्ग » 9; मन्त्र » 3
विषय - ज्ञानी और सर्वप्रिय जनों का ज्ञान और लोकोपयोगी कर्मों के बढ़ाने का उपदेश ।
भावार्थ -
भा०-हे ( वरुण मित्र ) श्रेष्ठ और स्नेहवान् जनो ! स्त्री पुरुषो! आप लोग ( दाशुषः ) दानशील, सुखप्रद ऐश्वर्य के देने वाले ( अस्य सोमस्य पीतये ) इस ऐश्वर्यमय राष्ट्र के पालन और उपभोग के लिये (नः) हमारे ( सुतम् ) बनाये इस यज्ञ, वा राष्ट्र वा अभिषिक्त नृपति आदि को ( उप आ गतम् ) प्राप्त होवो । इति नवमो वर्गः ॥
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - बाहुवृक्त आत्रेय ऋषिः ।। मित्रावरुणौ देवते । गायत्री छन्दः ॥ तृचं सुक्तम् ॥
इस भाष्य को एडिट करें