Loading...
ऋग्वेद मण्डल - 5 के सूक्त 71 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 5/ सूक्त 71/ मन्त्र 3
    ऋषिः - बाहुवृक्त आत्रेयः देवता - मित्रावरुणौ छन्दः - गायत्री स्वरः - षड्जः

    उप॑ नः सु॒तमा ग॑तं॒ वरु॑ण॒ मित्र॑ दा॒शुषः॑। अ॒स्य सोम॑स्य पी॒तये॑ ॥३॥

    स्वर सहित पद पाठ

    उप॑ । नः॒ । सु॒तम् । आ । ग॒त॒म् । वरु॑ण । मित्र॑ । दा॒शुषः॑ । अ॒स्य । सोम॑स्य । पी॒तये॑ ॥


    स्वर रहित मन्त्र

    उप नः सुतमा गतं वरुण मित्र दाशुषः। अस्य सोमस्य पीतये ॥३॥

    स्वर रहित पद पाठ

    उप। नः। सुतम्। आ। गतम्। वरुण। मित्र। दाशुषः। अस्य। सोमस्य। पीतये ॥३॥

    ऋग्वेद - मण्डल » 5; सूक्त » 71; मन्त्र » 3
    अष्टक » 4; अध्याय » 4; वर्ग » 9; मन्त्र » 3

    भावार्थ -
    भा०-हे ( वरुण मित्र ) श्रेष्ठ और स्नेहवान् जनो ! स्त्री पुरुषो! आप लोग ( दाशुषः ) दानशील, सुखप्रद ऐश्वर्य के देने वाले ( अस्य सोमस्य पीतये ) इस ऐश्वर्यमय राष्ट्र के पालन और उपभोग के लिये (नः) हमारे ( सुतम् ) बनाये इस यज्ञ, वा राष्ट्र वा अभिषिक्त नृपति आदि को ( उप आ गतम् ) प्राप्त होवो । इति नवमो वर्गः ॥

    ऋषि | देवता | छन्द | स्वर - बाहुवृक्त आत्रेय ऋषिः ।। मित्रावरुणौ देवते । गायत्री छन्दः ॥ तृचं सुक्तम् ॥

    इस भाष्य को एडिट करें
    Top