Loading...
ऋग्वेद मण्डल - 5 के सूक्त 72 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 5/ सूक्त 72/ मन्त्र 3
    ऋषिः - बाहुवृक्त आत्रेयः देवता - मित्रावरुणौ छन्दः - उष्णिक् स्वरः - ऋषभः

    मि॒त्रश्च॑ नो॒ वरु॑णश्च जु॒षेतां॑ य॒ज्ञमि॒ष्टये॑। नि ब॒र्हिषि॑ सदतं॒ सोम॑पीतये ॥३॥

    स्वर सहित पद पाठ

    मि॒त्रः । च॒ । नः॒ । वरु॑णः । च॒ । जु॒षेता॑म् । य॒ज्ञम् । इ॒ष्टये॑ । नि । ब॒र्हिषि॑ । स॒द॒त॒म् । सोम॑ऽपीतये ॥


    स्वर रहित मन्त्र

    मित्रश्च नो वरुणश्च जुषेतां यज्ञमिष्टये। नि बर्हिषि सदतं सोमपीतये ॥३॥

    स्वर रहित पद पाठ

    मित्रः। च। नः। वरुणः। च। जुषेताम्। यज्ञम्। इष्टये। नि। बर्हिषि। सदतम्। सोमऽपीतये ॥३॥

    ऋग्वेद - मण्डल » 5; सूक्त » 72; मन्त्र » 3
    अष्टक » 4; अध्याय » 4; वर्ग » 10; मन्त्र » 3

    भावार्थ -
    भा०- ( मित्रः च) स्नेहवान्, प्रिय एवं ( वरुणः च) वरण करने योग्य उक्त दोनों प्रकार के वर्ग ( इष्टये ) अभीष्ट कल्याण एवं सुख प्राप्ति के लिये (नः) हमारे ( यज्ञम् ) श्रेष्ठ कर्म यज्ञ, संगति, याचना प्रार्थना आदि को (जुषेताम् ) प्रेम पूर्वक सेवन वा स्वीकार करें। और (सोम-पीतये) अन्न, ओषधिरस आदि के सेवन के लिये ( बर्हिषि ) उत्तम आसन पर ( नि सदतां ) विराजो । इसी प्रकार ( सोमपीतये बर्हिः नि सदताम् ) ऐर्श्वादि उपभोग वा प्रजापालन के लिये वृद्धिशील प्रजाजन पर अध्यक्षवत् विराजो । इति दशमो वर्गः ॥ इति पञ्चमोऽनुवाकः ॥

    ऋषि | देवता | छन्द | स्वर - बाहुवृक्त आत्रेय ऋषिः ॥ मित्रावरुणौ देवते ॥ उष्णिक् छन्दः ॥ तृचं सुक्तम् ।।

    इस भाष्य को एडिट करें
    Top