ऋग्वेद - मण्डल 5/ सूक्त 73/ मन्त्र 4
तदू॒ षु वा॑मे॒ना कृ॒तं विश्वा॒ यद्वा॒मनु॒ ष्टवे॑। नाना॑ जा॒ताव॑रे॒पसा॒ सम॒स्मे बन्धु॒मेय॑थुः ॥४॥
स्वर सहित पद पाठतत् । ऊँ॒ इति॑ । सु । वा॒म् । ए॒ना । कृ॒तम् । विश्वा॑ । यत् । वा॒म् । अनु॑ । स्तवे॑ । नाना॑ । जा॒तौ । अ॒रे॒पसा॑ । सम् । अ॒स्मे इति॑ । बन्धु॑म् । आ । ई॒य॒थुः॒ ॥
स्वर रहित मन्त्र
तदू षु वामेना कृतं विश्वा यद्वामनु ष्टवे। नाना जातावरेपसा समस्मे बन्धुमेयथुः ॥४॥
स्वर रहित पद पाठतत्। ऊँ इति। सु। वाम्। एना। कृतम्। विश्वा। यत्। वाम्। अनु। स्तवे। नाना। जातौ। अरेपसा। सम्। अस्मे इति। बन्धुम्। आ। ईयथुः ॥४॥
ऋग्वेद - मण्डल » 5; सूक्त » 73; मन्त्र » 4
अष्टक » 4; अध्याय » 4; वर्ग » 11; मन्त्र » 4
अष्टक » 4; अध्याय » 4; वर्ग » 11; मन्त्र » 4
विषय - गृहस्थ का उच्च आदर्श ।
भावार्थ -
भा०—हे स्त्री पुरुषो ( यत् ) जो काम ( वाम् ) आप दोनों के (अनु स्तवे ) अनुकूल रूप से स्तुति करने योग्य है, जिसका मैं आप को उपदेश करता हूं ( तत् विश्वा ) वे समस्त काम आप दोनों ( एना ) इस विधि से (कृतम् ) करो। और दोनों ( अरेपसा) पापरहित होकर ( नानाजातौ ) भिन्न २ वंश में उत्पन्न होकर वा भिन्न २ स्त्री पुरुष पृथक् पृथक् अपने २ गुणों में प्रसिद्ध होकर भी ( अस्मे ) हमारे वृद्धि के लिये (बन्धुम् ) बन्धन को ( सम् आ ईयथुः ) अच्छी प्रकार प्राप्त होवो ।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - पौर आत्रेय ऋषिः ॥ अश्विनौ देवते ॥ छन्दः - १, २, ४, ५, ७ निचृद-नुष्टुप् ॥ ३, ६, ८,९ अनुष्टुप् । १० विराडनुष्टुप् ॥ दशर्चं सूक्तम् ॥
इस भाष्य को एडिट करें