ऋग्वेद - मण्डल 5/ सूक्त 75/ मन्त्र 8
अ॒स्मिन्य॒ज्ञे अ॑दाभ्या जरि॒तारं॑ शुभस्पती। अ॒व॒स्युम॑श्विना यु॒वं गृ॒णन्त॒मुप॑ भूषथो॒ माध्वी॒ मम॑ श्रुतं॒ हव॑म् ॥८॥
स्वर सहित पद पाठअ॒स्मिन् । य॒ज्ञे । अ॒दा॒भ्या॒ । ज॒रि॒तार॑म् । शु॒भः॒ । प॒ती॒ इति॑ । अ॒व॒स्युम् । अ॒श्वि॒ना॒ । यु॒वम् । गृ॒णन्त॑म् । उप॑ । भू॒ष॒थः॒ । माध्वी॒ इति॑ । मम॑ । श्रुत॑म् । हव॑म् ॥
स्वर रहित मन्त्र
अस्मिन्यज्ञे अदाभ्या जरितारं शुभस्पती। अवस्युमश्विना युवं गृणन्तमुप भूषथो माध्वी मम श्रुतं हवम् ॥८॥
स्वर रहित पद पाठअस्मिन्। यज्ञे। अदाभ्या। जरितारम्। शुभः। पती इति। अवस्युम्। अश्विना। युवम्। गृणन्तम्। उप। भूषथः। माध्वी इति। मम। श्रुतम्। हवम् ॥८॥
ऋग्वेद - मण्डल » 5; सूक्त » 75; मन्त्र » 8
अष्टक » 4; अध्याय » 4; वर्ग » 16; मन्त्र » 3
अष्टक » 4; अध्याय » 4; वर्ग » 16; मन्त्र » 3
विषय - दो अश्वी । विद्वान् जितेन्द्रिय स्त्री पुरुषों के कर्त्तव्य ।
भावार्थ -
भा०-हे (शुभस्पती अश्विना) कल्याणकारी व्यवहार के पालन करने वाले जितेन्द्रिय, उत्तम अश्व रथ के स्वामी स्त्री पुरुषो ! ( अस्मिन् यज्ञे ) इस परस्पर संगति द्वारा करने योग्य यज्ञ में ( अदाभ्या ) कभी पीड़ित न होकर (युवं ) तुम दोनों ( जरितारं ) उत्तम उपदेष्टा ( अवस्युं ) ज्ञान और रक्षा करने वाले ( गृणन्तं ) उपदेश करते हुए विद्वान् के ( उप ) समीप ( भूषथः ) प्राप्त होवो । ( माध्वी मम श्रुतं हवम् ) मधुवत् अन्न और ज्ञान के संग्रही होकर मेरे वचन श्रवण करो ।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अवस्युरात्रेय ऋषि: ।। अश्विनौ देवते ॥ छन्द: – १, ३ पंक्ति: । २, ४, ६, ७, ८ निचृत्पंक्तिः । ५ स्वराट् पंक्तिः । ९ विराट् पंक्तिः ।। नवर्चं सुक्तम् ।।
इस भाष्य को एडिट करें