Loading...
ऋग्वेद मण्डल - 5 के सूक्त 75 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 5/ सूक्त 75/ मन्त्र 7
    ऋषिः - अमहीयुः देवता - अश्विनौ छन्दः - स्वराट्पङ्क्ति स्वरः - पञ्चमः

    अश्वि॑ना॒वेह ग॑च्छतं॒ नास॑त्या॒ मा वि वे॑नतम्। ति॒रश्चि॑दर्य॒या परि॑ व॒र्तिर्या॑तमदाभ्या॒ माध्वी॒ मम॑ श्रुतं॒ हव॑म् ॥७॥

    स्वर सहित पद पाठ

    अश्वि॑नौ । आ । इ॒ह । ग॒च्छ॒त॒म् । नास॑त्या । मा । वि । वे॒न॒त॒म् । ति॒रः । चि॒त् । अ॒र्य॒ऽया । परि॑ । व॒र्तिः । या॒त॒म् । अ॒दा॒भ्या॒ । माध्वी॒ इति॑ । मम॑ । श्रुत॑म् । हव॑म् ॥


    स्वर रहित मन्त्र

    अश्विनावेह गच्छतं नासत्या मा वि वेनतम्। तिरश्चिदर्यया परि वर्तिर्यातमदाभ्या माध्वी मम श्रुतं हवम् ॥७॥

    स्वर रहित पद पाठ

    अश्विनौ। आ। इह। गच्छतम्। नासत्या। मा। वि। वेनतम्। तिरः। चित्। अर्यऽया। परि। वर्तिः। यातम्। अदाभ्या। माध्वी इति। मम। श्रुतम्। हवम् ॥७॥

    ऋग्वेद - मण्डल » 5; सूक्त » 75; मन्त्र » 7
    अष्टक » 4; अध्याय » 4; वर्ग » 16; मन्त्र » 2

    भावार्थ -
    भा०- ( अश्विनौ ) हे जितेन्द्रिय स्त्री पुरुषो ! आप दोनों ( इह ) इस लोक में ( आ गच्छतम् ) आदर पूर्वक आइये । हे ( नासत्या ) परस्पर कभी असत्याचरण न करने वाले ! आप दोनों ( मा वि वेनतम् ) कभी विरुद्ध कामना न करो। आप दोनों ( अर्यमा ) स्वामी होकर ( तिरः चित् वर्त्तिः ) प्राप्त आजीविका के कार्य मार्ग को वा गृह को ( अदाभ्या ) अहिंसित अपीड़ित होकर ( परि यातम् ) जाओ । ( मम हवम् ) मेरे उपदेश को ( माध्वी श्रुतम् ) मधुवत् ज्ञान के संग्रही होकर श्रवण करो ।

    ऋषि | देवता | छन्द | स्वर - अवस्युरात्रेय ऋषि: ।। अश्विनौ देवते ॥ छन्द: – १, ३ पंक्ति: । २, ४, ६, ७, ८ निचृत्पंक्तिः । ५ स्वराट् पंक्तिः । ९ विराट् पंक्तिः ।। नवर्चं सुक्तम् ।।

    इस भाष्य को एडिट करें
    Top