ऋग्वेद - मण्डल 5/ सूक्त 78/ मन्त्र 4
अत्रि॒र्यद्वा॑मव॒रोह॑न्नृ॒बीस॒मजो॑हवी॒न्नाध॑मानेव॒ योषा॑। श्ये॒नस्य॑ चि॒ज्जव॑सा॒ नूत॑ने॒नाग॑च्छतमश्विना॒ शंत॑मेन ॥४॥
स्वर सहित पद पाठअत्रिः॑ । यत् । वा॒म् । अ॒व॒ऽरोह॑न् । ऋ॒बीस॑म् । अजो॑हवीत् । नाध॑मानाऽइव । योषा॑ । श्ये॒नस्य॑ । चि॒त् । जव॑सा । नूत॑नेन । आ । अ॒ग॒च्छ॒त॒म् । अ॒श्वि॒ना॒ । शम्ऽत॑मेन ॥
स्वर रहित मन्त्र
अत्रिर्यद्वामवरोहन्नृबीसमजोहवीन्नाधमानेव योषा। श्येनस्य चिज्जवसा नूतनेनागच्छतमश्विना शंतमेन ॥४॥
स्वर रहित पद पाठअत्रिः। यत्। वाम्। अवऽरोहन्। ऋबीसम्। अजोहवीत्। नाधमानाऽइव। योषा। श्येनस्य। चित्। जवसा। नूतनेन। आ। अगच्छतम्। अश्विना। शम्ऽतमेन ॥४॥
ऋग्वेद - मण्डल » 5; सूक्त » 78; मन्त्र » 4
अष्टक » 4; अध्याय » 4; वर्ग » 19; मन्त्र » 4
अष्टक » 4; अध्याय » 4; वर्ग » 19; मन्त्र » 4
विषय - दो हंसों और हरिणों के दृष्टान्त से उनके कर्त्तव्यों का वर्णन ।
भावार्थ -
भा०-हे (अश्विना) जितेन्द्रिय स्त्री पुरुषो ! ( यत् ) जो ( अत्रिः ) तीनों प्रकार के दुःखों वा दोषों से रहित, वा (अत्रिः ) इसी राष्ट्र या आश्रम का वासी जन वा शिष्य ( नाधमाना इव योषा) याचना, आशा वा कामना करती हुई, स्त्री के समान अति विनीत, और तन्मय होकर ( ऋबीसम् अवरोहन् ) तेजो रहित, सरल रूप से झुककर विनम्र होकर (वाम् अजोहवीत् ) आप दोनों को बुलावे । तब आप दोनों (श्येनस्य चित् ) वाज के से (जवसा ) वेग से ( नूतनेन ) नूतन ( शं- तमेन ) अति शान्तिदायक रूप से ( आ गच्छतम् ) प्राप्त होइये । ( ऋबीसम् ) अपगतभासम् अपहृतमा- सम्, अन्तर्हितभासं, गतभासं वा ॥ निरु० ६ । ६ । ७ ॥ स्त्री पुरुषों के पक्ष में-हे स्त्री पुरुषो ! ( वाम् ) आप दोनों में से जो ( अत्रिः ) भोक्ता पुरुष है वह ( ऋबीसं ) दीपक से प्रकाशित गृह को प्राप्त हो और (योषा ) स्त्री भी ( नाधमाना इव ) ऐश्वर्य या पुत्रादि की कामना करती हुई ( अजोहवीत् ) पति को स्वीकार करे । वे दोनों ( श्येनस्य चित् जवसा ) शान्तियुक्त नये प्रेम से गृह में आकर मिलें । एकोनविंशो वर्गः ॥
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - सप्तवध्रिरात्रेय ऋषिः।। अश्विनौ देवते । ७, ९ गर्भस्राविणी उपनिषत् ॥ छन्दः— १, २, ३ उष्णिक् । ४ निचृत्-त्रिष्टुप् । ५, ६ अनुष्टुप् । ७, ८, ९ निचृद्-नुष्टुप् ।।
इस भाष्य को एडिट करें