ऋग्वेद - मण्डल 5/ सूक्त 78/ मन्त्र 7
ऋषिः - सप्तवध्रिरात्रेयः
देवता - अश्विनौ
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
यथा॒ वातः॑ पुष्क॒रिणीं॑ समि॒ङ्गय॑ति स॒र्वतः॑। ए॒वा ते॒ गर्भ॑ एजतु नि॒रैतु॒ दश॑मास्यः ॥७॥
स्वर सहित पद पाठयथा॑ । वातः॑ । पु॒ष्क॒रिणी॑म् । स॒म्ऽइ॒ङ्गय॑ति । स॒र्वतः॑ । ए॒व । ते॒ । गर्भः॑ । ए॒ज॒तु॒ । निः॒ऽऐतु॑ । दश॑ऽमास्यः ॥
स्वर रहित मन्त्र
यथा वातः पुष्करिणीं समिङ्गयति सर्वतः। एवा ते गर्भ एजतु निरैतु दशमास्यः ॥७॥
स्वर रहित पद पाठयथा। वातः। पुष्करिणीम्। सम्ऽइङ्गयति। सर्वतः। एव। ते। गर्भः। एजतु। निःऽऐतु। दशऽमास्यः ॥७॥
ऋग्वेद - मण्डल » 5; सूक्त » 78; मन्त्र » 7
अष्टक » 4; अध्याय » 4; वर्ग » 20; मन्त्र » 3
अष्टक » 4; अध्याय » 4; वर्ग » 20; मन्त्र » 3
विषय - गर्भस्रावणी उपनिषत् ॥ गर्भविज्ञान, उत्तम प्रसवविज्ञान ॥
भावार्थ -
भा० – ७ – ९ गर्भस्राविणी उपनिषत् । ( यथा ) जिस प्रकार से ( वातः ) वायु ( सर्वतः ) सब ओर से ( पुष्करिणीं ) पोखरिणी वा कमलिनी को ( समिङ्गयति ) अच्छी प्रकार कंपाता है उसी प्रकार शरीर का अपान वायु गर्भस्थ बालक को ( पुष्करिणीं) पुष्ट करने वाली जल भरी थैलीको कम्पित करता है । (एव) इसी प्रकार से (गर्भः) गर्भगत बालक (एजतु ) कांपे, शनैः २ स्पन्दन करे । और इसी प्रकार ( दशमास्यः ) वह दश मास में पूर्ण होकर (निः एतु) बाहर निकल आवे । आचार्य 'वात' है, पोषक वाणी पुष्करिणी माता है, गृहीत शिष्य गर्भ है । दश मास तक पुष्ट बालकवत् दशों प्राणों में पूर्ण, सर्वाङ्ग बालक 'दशमास्य' है ।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - सप्तवध्रिरात्रेय ऋषिः।। अश्विनौ देवते । ७, ९ गर्भस्राविणी उपनिषत् ॥ छन्दः— १, २, ३ उष्णिक् । ४ निचृत्-त्रिष्टुप् । ५, ६ अनुष्टुप् । ७, ८, ९ निचृद्-नुष्टुप् ।।
इस भाष्य को एडिट करें