ऋग्वेद - मण्डल 5/ सूक्त 78/ मन्त्र 8
ऋषिः - सप्तवध्रिरात्रेयः
देवता - अश्विनौ
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
यथा॒ वातो॒ यथा॒ वनं॒ यथा॑ समु॒द्र एज॑ति। ए॒वा त्वं द॑शमास्य स॒हावे॑हि ज॒रायु॑णा ॥८॥
स्वर सहित पद पाठयथा॑ । वातः॑ । यथा॑ । वन॑म् । यथा॑ । स॒मु॒द्रः । एज॑ति । ए॒व । त्वम् । द॒श॒ऽमा॒स्य॒ । स॒ह । अव॑ । इ॒हि॒ । ज॒रायु॑णा ॥
स्वर रहित मन्त्र
यथा वातो यथा वनं यथा समुद्र एजति। एवा त्वं दशमास्य सहावेहि जरायुणा ॥८॥
स्वर रहित पद पाठयथा। वातः। यथा। वनम्। यथा। समुद्रः। एजति। एव। त्वम्। दशऽमास्य। सह। अव। इहि। जरायुणा ॥८॥
ऋग्वेद - मण्डल » 5; सूक्त » 78; मन्त्र » 8
अष्टक » 4; अध्याय » 4; वर्ग » 20; मन्त्र » 4
अष्टक » 4; अध्याय » 4; वर्ग » 20; मन्त्र » 4
विषय - गर्भविज्ञान, उत्तम प्रसवविज्ञान ॥
भावार्थ -
भा०- ( यथा वातः ) जिस प्रकार वायु (एजति) वेग से चलता है, ( यथा वनं ) और जैसे 'वन' स्वयं वायु के झोकों से कांपता है वा जिस प्रकार ( समुद्रः एजति ) समुद्र कांपता है । (एव) उसी प्रकार हे ( दशमास्य ) दश मास में परिपक्क होने वाले गर्भ ! तू ( जरायुणा सह )जेर के साथ (अव इहि ) नीचे आजा । गर्भ में अपान का बल, जल तथा बालक होते हैं उनके तीन उपमान हैं समुद्र, वन और वात ।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - सप्तवध्रिरात्रेय ऋषिः।। अश्विनौ देवते । ७, ९ गर्भस्राविणी उपनिषत् ॥ छन्दः— १, २, ३ उष्णिक् । ४ निचृत्-त्रिष्टुप् । ५, ६ अनुष्टुप् । ७, ८, ९ निचृद्-नुष्टुप् ।।
इस भाष्य को एडिट करें