Loading...
ऋग्वेद मण्डल - 5 के सूक्त 78 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 5/ सूक्त 78/ मन्त्र 9
    ऋषिः - सप्तवध्रिरात्रेयः देवता - अश्विनौ छन्दः - निचृदनुष्टुप् स्वरः - गान्धारः

    दश॒ मासा॑ञ्छशया॒नः कु॑मा॒रो अधि॑ मा॒तरि॑। नि॒रैतु॑ जी॒वो अक्ष॑तो जी॒वो जीव॑न्त्या॒ अधि॑ ॥९॥

    स्वर सहित पद पाठ

    दश॑ । मासा॑न् । श॒श॒या॒नः । कु॒मा॒रः । अधि॑ । मा॒तरि॑ । निः॒ऽऐतु॑ । जी॒वः । अक्ष॑तः । जी॒वः । जीव॑न्त्या । अधि॑ ॥


    स्वर रहित मन्त्र

    दश मासाञ्छशयानः कुमारो अधि मातरि। निरैतु जीवो अक्षतो जीवो जीवन्त्या अधि ॥९॥

    स्वर रहित पद पाठ

    दश। मासान्। शशयानः। कुमारः। अधि। मातरि। निःऐतु। जीवः। अक्षतः। जीवः। जीवन्त्याः। अधि ॥९॥

    ऋग्वेद - मण्डल » 5; सूक्त » 78; मन्त्र » 9
    अष्टक » 4; अध्याय » 4; वर्ग » 20; मन्त्र » 5

    भावार्थ -
    भा०-( कुमारः ) बालक (मातरि अधि) माता के भीतर अधिकार पूर्व अर्थात् माता के शरीर पर अपना विशेष प्रभाव रखता हुआ ( दश-मासान् शशयानः ) दस मास तक सुखपूर्वक प्रसुप्त रूप से रहता हुआ ( जीवः ) जीवित रूप में ( अक्षतः ) किसी प्रकार की चोट, आघात, अंग-भंग को प्राप्त न होकर ( जीवः ) जीव ( जीवन्त्याः अधि ) जीती हुई माता से ( निर आ एतु ) बाहर आ जावे । इति विंशो वर्गः ॥

    ऋषि | देवता | छन्द | स्वर - सप्तवध्रिरात्रेय ऋषिः।। अश्विनौ देवते । ७, ९ गर्भस्राविणी उपनिषत् ॥ छन्दः— १, २, ३ उष्णिक् । ४ निचृत्-त्रिष्टुप् । ५, ६ अनुष्टुप् । ७, ८, ९ निचृद्-नुष्टुप् ।।

    इस भाष्य को एडिट करें
    Top