Loading...
ऋग्वेद मण्डल - 6 के सूक्त 12 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 6/ सूक्त 12/ मन्त्र 2
    ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - अग्निः छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    आ यस्मि॒न्त्वे स्वपा॑के यजत्र॒ यक्ष॑द्राजन्त्स॒र्वता॑तेव॒ नु द्यौः। त्रि॒ष॒धस्थ॑स्तत॒रुषो॒ न जंहो॑ ह॒व्या म॒घानि॒ मानु॑षा॒ यज॑ध्यै ॥२॥

    स्वर सहित पद पाठ

    आ । यस्मि॑न् । त्वे इति॑ । सु । अपा॑के । य॒ज॒त्र॒ । यक्ष॑त् । रा॒ज॒न् । स॒र्वता॑ताऽइव । नु । द्यौः । त्रि॒ऽस॒धस्थः॑ । त॒त॒रुषः॑ । न । जंहः॑ । ह॒व्या । म॒घानि॑ । मानु॑षा । यज॑ध्यै ॥


    स्वर रहित मन्त्र

    आ यस्मिन्त्वे स्वपाके यजत्र यक्षद्राजन्त्सर्वतातेव नु द्यौः। त्रिषधस्थस्ततरुषो न जंहो हव्या मघानि मानुषा यजध्यै ॥२॥

    स्वर रहित पद पाठ

    आ। यस्मिन्। त्वे इति। सु। अपाके। यजत्र। यक्षत्। राजन्। सर्वताताऽइव। नु। द्यौः। त्रिऽसधस्थः। ततरुषः। न। जंहः। हव्या। मघानि। मानुषा। यजध्यै ॥२॥

    ऋग्वेद - मण्डल » 6; सूक्त » 12; मन्त्र » 2
    अष्टक » 4; अध्याय » 5; वर्ग » 14; मन्त्र » 2

    भावार्थ -
    हे ( यजत्र ) दानशील, हे पूज्य ! सत्संग योग्य विद्वन् ! हे ( राजन् ) राजन् ! ( सर्वताता ) सर्वहितकारी ( द्यौः ) सूर्य के समान तेजस्वी विद्वान् पुरुष और सुखदात्री भूमि (अपाके) अपरिपक्क बुद्धि बल वाले ( त्वे यस्मिन् ) जिस तुझे ( हव्या मघानि ) उत्तम २ ग्रहण योग्य नाना ( मानुषा ) मनुष्यों के उपकारक ऐश्वर्यं (आ दक्षन् ) प्रदान करती है और तुझे बलवान् बनाती है वह तू ( त्रि-सधस्थ: ) तीन सभाओं में स्थित होकर ( तत-रुषः ) सबको संकटों से तारने वाले सूर्य के समान ( जंह: ) सर्वत्र वेग से जाता हुआ ( मानुषा मघानि हव्या यजध्यै यक्षत् ) मनुष्यों के हितकर ऐश्वर्यो और नाना खाद्य अन्नों को देने के लिये यज्ञ किया कर ।

    ऋषि | देवता | छन्द | स्वर - भरद्वाजो बार्हस्पत्य ऋषिः ॥ अग्निर्देवता ॥ छन्दः – १ त्रिष्टुप् । २ निचृत् त्रिष्टुप् । ३ भुरिक् पंक्ति: । ५ स्वराट् पंक्ति: ॥ षडृचं सूक्तम् ॥

    इस भाष्य को एडिट करें
    Top