ऋग्वेद - मण्डल 6/ सूक्त 23/ मन्त्र 10
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - इन्द्र:
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
ए॒वेदिन्द्रः॑ सु॒ते अ॑स्तावि॒ सोमे॑ भ॒रद्वा॑जेषु॒ क्षय॒दिन्म॒घोनः॑। अस॒द्यथा॑ जरि॒त्र उ॒त सू॒रिरिन्द्रो॑ रा॒यो वि॒श्ववा॑रस्य दा॒ता ॥१०॥
स्वर सहित पद पाठए॒व । इत् । इन्द्रः॑ । सु॒ते । अ॒स्ता॒वि॒ । सोमे॑ । भ॒रत्ऽवा॑जेषु । क्षय॑त् । इत् । म॒घोनः॑ । अस॑त् । यथा॑ । ज॒रि॒त्रे । उ॒त । सू॒रिः । इन्द्रः॑ । रा॒यः । वि॒श्वऽवा॑रस्य । दा॒ता ॥
स्वर रहित मन्त्र
एवेदिन्द्रः सुते अस्तावि सोमे भरद्वाजेषु क्षयदिन्मघोनः। असद्यथा जरित्र उत सूरिरिन्द्रो रायो विश्ववारस्य दाता ॥१०॥
स्वर रहित पद पाठएव। इत्। इन्द्रः। सुते। अस्तावि। सोमे। भरत्ऽवाजेषु। क्षयत्। इत्। मघोनः। असत्। यथा। जरित्रे। उत। सूरिः। इन्द्रः। रायः। विश्वऽवारस्य। दाता ॥१०॥
ऋग्वेद - मण्डल » 6; सूक्त » 23; मन्त्र » 10
अष्टक » 4; अध्याय » 6; वर्ग » 16; मन्त्र » 5
अष्टक » 4; अध्याय » 6; वर्ग » 16; मन्त्र » 5
विषय - अभिषिक्त के कर्तव्य ।
भावार्थ -
( इन्द्र एव इत् ) वह शत्रुहन्ता, ऐश्वर्यवान्, इस राष्ट्र को न्यायपूर्वक देखने वाला पुरुष ही ( सुते सोमे ) उत्पन्न हुए पुत्र के तुल्य इस ऐश्वर्ययुक्त राष्ट्र में ( क्षयत् ) निवास करे। और ( भरद्-वा-जेषु ) ऐश्वर्य, और अन्न, ज्ञान आदि को धारण करने वाले मनुष्यों के निमित्त ( मघोनः ) ऐश्वर्यवान् सम्पन्न लोगों को भी पालन करे। ( यथा ) जिससे ( इन्द्रः ) वह राजा ( जरित्रे ) विद्वान् जनों के हित के लिये ( सूरिः ) उत्तम शासक ( उत ) तथा (विश्व-वारस्य रायः दाता) सबको स्वीकार करने योग्य, उत्तम धनों का दाता ( असत् ) हो । इति षोडशो वर्गः ॥ इति द्वितीयोऽनुवाकः॥
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - भरद्वाजो बार्हस्पत्य ऋषि: ।। इन्द्रो देवता ॥ छन्द्रः – १, ३, ८,९ निचृत्त्रिष्टुप् । ५,६,१० त्रिष्टुप् । ७ विराट् त्रिष्टुप् । २, ४ स्वराट् पंक्ति: ॥ दशर्चं सूक्तम् ॥
इस भाष्य को एडिट करें