ऋग्वेद - मण्डल 6/ सूक्त 27/ मन्त्र 1
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - इन्द्र:
छन्दः - स्वराट्पङ्क्ति
स्वरः - पञ्चमः
किम॑स्य॒ मदे॒ किम्व॑स्य पी॒ताविन्द्रः॒ किम॑स्य स॒ख्ये च॑कार। रणा॑ वा॒ ये नि॒षदि॒ किं ते अ॑स्य पु॒रा वि॑विद्रे॒ किमु॒ नूत॑नासः ॥१॥
स्वर सहित पद पाठकिम् । अ॒स्य॒ । मदे॑ । किम् । ऊँ॒ इति॑ । अ॒स्य॒ । पी॒तौ । इन्द्रः॑ । किम् । अ॒स्य॒ । स॒ख्ये । च॒का॒र॒ । रणाः॑ । वा॒ । ये । नि॒ऽसदि॑ । किम् । ते । अ॒स्य॒ । पु॒रा । वि॒वि॒द्रे॒ । किम् । ऊँ॒ इति॑ । नूत॑नासः ॥
स्वर रहित मन्त्र
किमस्य मदे किम्वस्य पीताविन्द्रः किमस्य सख्ये चकार। रणा वा ये निषदि किं ते अस्य पुरा विविद्रे किमु नूतनासः ॥१॥
स्वर रहित पद पाठकिम्। अस्य। मदे। किम्। ऊँ इति। अस्य। पीतौ। इन्द्रः। किम्। अस्य। सख्ये। चकार। रणाः। वा। ये। निऽसदि। किम्। ते। अस्य। पुरा। विविद्रे। किम्। ऊँ इति। नूतनासः ॥१॥
ऋग्वेद - मण्डल » 6; सूक्त » 27; मन्त्र » 1
अष्टक » 4; अध्याय » 6; वर्ग » 23; मन्त्र » 1
अष्टक » 4; अध्याय » 6; वर्ग » 23; मन्त्र » 1
विषय - राज्यैश्वर्य की रक्षा और दुष्ट दमन के उपायों का उपदेश ।
भावार्थ -
हे विद्वान् पुरुषो ! ( इन्द्रः ) ऐश्वर्यवान्, शक्तिशाली, शत्रुहन्ता पुरुष ( अस्य मदे ) इस राज्यैश्वर्य को प्राप्त कर उसके हर्ष वा उसको दमन कर लेने के निमित्त ( किं चकार ) क्या करे ? ( अस्यपीतौ ) इसके उपभोग और पालन के निमित्त ( किं चकार ) क्या करे ? ( अरय सख्ये ) इसकी मित्रता की वृद्धि के लिये वह ( किं चकार ) क्या २ उपाय करे ? ( वा ) और ( ये ) जो ( अस्य ) इसके (निषदि) राज्यासन पर विराजने पर ( रणाः ) आनन्द प्रसन्न होते हैं वे प्रजाजन ( पुरा ) पहले और ( नूतनासः ) नये भी ( किं विविद्रे ) क्या २ लाभ करें और वे क्या २ कर्त्तव्य जानें ? इसका उत्तर अगली ऋचा में है ।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - भरद्वाजा बार्हस्पत्य ऋषिः ॥ १ - ७ इन्द्रः । ८ अभ्यावर्तिनश्चायमानस्य दानस्तुतिर्देवता ।। छन्दः—१, २ स्वराट् पंक्ति: । ३, ४ निचृत्त्रिष्टुप् । ५, ७, ८ त्रिष्टुप् । ६ ब्राह्मी उष्णिक् ।।
इस भाष्य को एडिट करें