ऋग्वेद - मण्डल 6/ सूक्त 33/ मन्त्र 5
नू॒नं न॑ इन्द्राप॒राय॑ च स्या॒ भवा॑ मृळी॒क उ॒त नो॑ अ॒भिष्टौ॑। इ॒त्था गृ॒णन्तो॑ म॒हिन॑स्य॒ शर्म॑न्दि॒वि ष्या॑म॒ पार्ये॑ गो॒षत॑माः ॥५॥
स्वर सहित पद पाठनू॒नम् । नः॒ । इ॒न्द्र॒ । अ॒प॒राय॑ । च॒ । स्याः॒ । भव॑ । मृ॒ळी॒कः । उ॒त । नः॒ । अ॒भिष्टौ॑ । इ॒त्था । गृ॒णन्तः॑ । म॒हिन॑स्य । शर्म॑न् । दि॒वि । स्या॒म॒ । पार्ये॑ । गो॒सऽत॑माः ॥
स्वर रहित मन्त्र
नूनं न इन्द्रापराय च स्या भवा मृळीक उत नो अभिष्टौ। इत्था गृणन्तो महिनस्य शर्मन्दिवि ष्याम पार्ये गोषतमाः ॥५॥
स्वर रहित पद पाठनूनम्। नः। इन्द्र। अपराय। च। स्याः। भव। मृळीकः। उत। नः। अभिष्टौ। इत्था। गृणन्तः। महिनस्य। शर्मन्। दिवि। स्याम। पार्ये। गोसऽतमाः ॥५॥
ऋग्वेद - मण्डल » 6; सूक्त » 33; मन्त्र » 5
अष्टक » 4; अध्याय » 7; वर्ग » 5; मन्त्र » 5
अष्टक » 4; अध्याय » 7; वर्ग » 5; मन्त्र » 5
विषय - उसका प्रजा के प्रति उचित भाव।
भावार्थ -
हे ( इन्द्र ) ऐश्वर्यवन् ! दुःखविदारक ! तू ( नूनं ) निश्चय से ( अपराय ) दूसरे के लिये भी ( मुळीकः ) दयार्द्र, सुख कर ( स्या: ) हो । ( उत ) और ( नः ) हमें ( अभिष्टौ ) प्राप्त होने पर भी (मृडीकः भव ) सुखकारी हो । ( इत्था ) इस प्रकार ( गृणन्तः ) स्तुति करते हम ( महिनस्य ) महान् सामर्थ्यवान् तेरे ( दिवि ) कान्तियुक्त, कमनीय, सुन्दर, ( पायें ) सब को पूर्ण करनेवाले और पालक ( शर्मन् ) सुखमय शरण में ( गोस-तमाः ) उत्तम ज्ञानवाणी, गवादि पशुओं और भूमियों का सुख सेवन करने वाले ( स्याम ) हों । इति पञ्चमो वर्गः ॥
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - शुनहोत्र ऋषिः ॥ इन्द्रो देवता । छन्दः - १, २, ३ निचृत्पंक्ति: । ४ भुरिक्पंक्ति: । ५ स्वराट् पंक्तिः ॥ पञ्चर्चं सूक्तम् ॥
इस भाष्य को एडिट करें