Loading...
ऋग्वेद मण्डल - 6 के सूक्त 34 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 6/ सूक्त 34/ मन्त्र 1
    ऋषिः - शुनहोत्रः देवता - इन्द्र: छन्दः - त्रिष्टुप् स्वरः - धैवतः

    सं च॒ त्वे ज॒ग्मुर्गिर॑ इन्द्र पू॒र्वीर्वि च॒ त्वद्य॑न्ति वि॒भ्वो॑ मनी॒षाः। पु॒रा नू॒नं च॑ स्तु॒तय॒ ऋषी॑णां पस्पृ॒ध्र इन्द्रे॒ अध्यु॑क्था॒र्का ॥१॥

    स्वर सहित पद पाठ

    सम् । च॒ । त्वे इति॑ । ज॒ग्मुः । गिरः॑ । इ॒न्द्र॒ । पू॒र्वीः । वि । च॒ । त्वत् । य॒न्ति॒ । वि॒ऽभ्वः॑ । म॒नी॒षाः । पु॒रा । नू॒नम् । च॒ । स्तु॒तयः॑ । ऋषी॑णाम् । प॒स्पृ॒ध्रे । इन्द्रे॑ । अधि॑ । उ॒क्थ॒ऽअ॒र्का ॥


    स्वर रहित मन्त्र

    सं च त्वे जग्मुर्गिर इन्द्र पूर्वीर्वि च त्वद्यन्ति विभ्वो मनीषाः। पुरा नूनं च स्तुतय ऋषीणां पस्पृध्र इन्द्रे अध्युक्थार्का ॥१॥

    स्वर रहित पद पाठ

    सम्। च। त्वे इति। जग्मुः। गिरः। इन्द्र। पूर्वीः। वि। च। त्वत्। यन्ति। विऽभ्वः। मनीषाः। पुरा। नूनम्। च। स्तुतयः। ऋषीणाम्। पस्पृध्रे। इन्द्रे। अधि। उक्थऽअर्का ॥१॥

    ऋग्वेद - मण्डल » 6; सूक्त » 34; मन्त्र » 1
    अष्टक » 4; अध्याय » 7; वर्ग » 6; मन्त्र » 1

    भावार्थ -
    हे ( इन्द्र ) ऐश्वर्यवन् ! स्वामिन् ! प्रभो ! ( पूर्वीः ) सबसे पूर्व की, उत्तम, ( गिरः ) वाणियां ( त्वे ) तुझ में ही ( संजग्मुः ) संगत, चरितार्थ होती हैं, तुझ में ही समन्वित होती हैं, और ( विभ्वः मनीषा: ) विशेष समर्थ बुद्धियां भी ( त्वत् वियन्ति च ) तुझ से विशेष रूप से प्रकट होती हैं । (इन्द्रे अधि) उस ऐश्वर्यवान् प्रभु के निमित्त ही (ऋषीणां स्तुतयः च ) मन्त्रार्थ द्रष्टाओं की स्तुतियां, प्रवचन, ( उक्थ-अर्का) उत्तम अर्चना योग्य वचन ( नूनं ) अवश्य ( पस्पृधे ) एक दूसरे की स्पर्धा करते, वे सब एक दूसरे से उत्तम जंचते हैं ।

    ऋषि | देवता | छन्द | स्वर - शुनहोत्र ऋषिः ।। इन्द्रो देवता । त्रिष्टुप् छन्दः ॥ पञ्चर्चं सूक्कम् ।।

    इस भाष्य को एडिट करें
    Top