Loading...
ऋग्वेद मण्डल - 6 के सूक्त 34 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 6/ सूक्त 34/ मन्त्र 2
    ऋषिः - शुनहोत्रः देवता - इन्द्र: छन्दः - त्रिष्टुप् स्वरः - धैवतः

    पु॒रु॒हू॒तो यः पु॑रुगू॒र्त ऋभ्वाँ॒ एकः॑ पुरुप्रश॒स्तो अस्ति॑ य॒ज्ञैः। रथो॒ न म॒हे शव॑से युजा॒नो॒३॒॑स्माभि॒रिन्द्रो॑ अनु॒माद्यो॑ भूत् ॥२॥

    स्वर सहित पद पाठ

    पु॒रु॒ऽहू॒तः । यः । पु॒रु॒ऽगू॒र्तः । ऋभ्वा॑ । एकः॑ । पु॒रु॒ऽप्र॒श॒स्तः । अस्ति॑ । य॒ज्ञैः । रथः॑ । न । म॒हे । शव॑से । यु॒जा॒नः । अ॒स्माभिः॑ । इन्द्रः॑ । अ॒नु॒ऽमाद्यः॑ । भू॒त् ॥


    स्वर रहित मन्त्र

    पुरुहूतो यः पुरुगूर्त ऋभ्वाँ एकः पुरुप्रशस्तो अस्ति यज्ञैः। रथो न महे शवसे युजानो३स्माभिरिन्द्रो अनुमाद्यो भूत् ॥२॥

    स्वर रहित पद पाठ

    पुरुऽहूतः। यः। पुरुऽगूर्तः। ऋभ्वा। एकः। पुरुऽप्रशस्तः। अस्ति। यज्ञैः। रथः। न। महे। शवसे। युजानः। अस्माभिः। इन्द्रः। अनुऽमाद्यः। भूत् ॥२॥

    ऋग्वेद - मण्डल » 6; सूक्त » 34; मन्त्र » 2
    अष्टक » 4; अध्याय » 7; वर्ग » 6; मन्त्र » 2

    भावार्थ -
    ( यः ) जो ( पुरुहूतः ) बहुतों से स्तुति किया गया, ( पुरुगूर्त्तः ) बहुतों से उद्यम किया गया, अर्थात् जिसके निमित्त बहुत से उद्यम करते हैं, ( यः ) जो ( ऋभ्वा ) सत्य के बल पर महान् ( यज्ञैः ) यज्ञों और ईश्वरपूजा अर्चनादि द्वारा ( पुरु-प्रशस्तः ) बहुतों से अच्छी प्रकार स्तुति किया जाता है, वह ( महे ) बड़े (शवसे ) बल की वृद्धि के लिये ( अस्माभिः युजानः ) हम लोगों से योग द्वारा, उपासित ( इन्द्रः ) वह ऐश्वर्यवान्, ( रथः न ) महान् रथ के समान ( अनुमाद्यः भूत् ) प्रति दिन स्तुति योग्य और हर्ष अनुभव कराने हारा हो ।

    ऋषि | देवता | छन्द | स्वर - शुनहोत्र ऋषिः ।। इन्द्रो देवता । त्रिष्टुप् छन्दः ॥ पञ्चर्चं सूक्कम् ।।

    इस भाष्य को एडिट करें
    Top