ऋग्वेद - मण्डल 6/ सूक्त 34/ मन्त्र 3
न यं हिंस॑न्ति धी॒तयो॒ न वाणी॒रिन्द्रं॒ नक्ष॒न्तीद॒भि व॒र्धय॑न्तीः। यदि॑ स्तो॒तारः॑ श॒तं यत्स॒हस्रं॑ गृ॒णन्ति॒ गिर्व॑णसं॒ शं तद॑स्मै ॥३॥
स्वर सहित पद पाठन । यम् । हिंस॑न्ति । धी॒तयः॑ । न । वाणीः॑ । इन्द्र॑म् । नक्ष॑न्ति । इत् । अ॒भि । व॒र्धय॑न्तीः । यदि॑ । स्तो॒तारः॑ । श॒तम् । यत् । स॒हस्र॑म् । गृ॒णन्ति॑ । गिर्व॑णसम् । शम् । तत् । अ॒स्मै॒ ॥
स्वर रहित मन्त्र
न यं हिंसन्ति धीतयो न वाणीरिन्द्रं नक्षन्तीदभि वर्धयन्तीः। यदि स्तोतारः शतं यत्सहस्रं गृणन्ति गिर्वणसं शं तदस्मै ॥३॥
स्वर रहित पद पाठन। यम्। हिंसन्ति। धीतयः। न। वाणीः। इन्द्रम्। नक्षन्ति। इत्। अभि। वर्धयन्तीः। यदि। स्तोतारः। शतम्। यत्। सहस्रम्। गृणन्ति। गिर्वणसम्। शम्। तत्। अस्मै ॥३॥
ऋग्वेद - मण्डल » 6; सूक्त » 34; मन्त्र » 3
अष्टक » 4; अध्याय » 7; वर्ग » 6; मन्त्र » 3
अष्टक » 4; अध्याय » 7; वर्ग » 6; मन्त्र » 3
विषय - सर्वस्तुत्य: शान्तिदायक प्रभु ।
भावार्थ -
(यं) जिसको (धीतयः) नाना कार्यस्तुतियें भी (न हिंसन्ति ) कष्ट नहीं देतीं और ( न वाणीः ) न नाना वाणियां या याचनाएं भी विघ्न करती हैं । और वे (अभि वर्धयन्तीः इत् ) इसको बढ़ाती हुई (इन्द्रे नक्षन्ति ) ऐश्वर्यवान् प्रभु को ही व्यापती हैं, उसमें ही चरितार्थ होती हैं । ( यदि शतं स्तोतार, यत् सहस्रं स्तोतारः) चाहे सौ स्तुतिकर्ता वा सहस्र स्तुतिकर्त्ता हों तो भी जब वे ( गिर्वणसं गृणन्ति ) समस्त स्तुतिवाणियों को स्वीकार करने वाले, उस प्रभु की ही स्तुति करते हैं ( तत् ) तो भी यह सब अर्चनादिक ( अस्मै ) इस जीव को ( शं ) शान्तिदायक ही होता है ।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - शुनहोत्र ऋषिः ।। इन्द्रो देवता । त्रिष्टुप् छन्दः ॥ पञ्चर्चं सूक्कम् ।।
इस भाष्य को एडिट करें