Loading...
ऋग्वेद मण्डल - 6 के सूक्त 40 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 6/ सूक्त 40/ मन्त्र 2
    ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - इन्द्र: छन्दः - त्रिष्टुप् स्वरः - धैवतः

    अस्य॑ पिब॒ यस्य॑ जज्ञा॒न इ॑न्द्र॒ मदा॑य॒ क्रत्वे॒ अपि॑बो विरप्शिन्। तमु॑ ते॒ गावो॒ नर॒ आपो॒ अद्रि॒रिन्दुं॒ सम॑ह्यन्पी॒तये॒ सम॑स्मै ॥२॥

    स्वर सहित पद पाठ

    अस्य॑ । पि॒ब॒ । यस्य॑ । ज॒ज्ञ॒नः । न्द्र॒ । मदा॑य । क्रत्वे॑ । अपि॑बः । वि॒ऽर॒प्शि॒न् । तम् । ऊँ॒ इति॑ । ते॒ । गावः॑ । नरः॑ । आपः॑ । अद्रिः॑ । इन्दु॑म् । सम् । अ॒ह्य॒न् । पी॒तये॑ । सम् । अ॒स्मै॒ ॥


    स्वर रहित मन्त्र

    अस्य पिब यस्य जज्ञान इन्द्र मदाय क्रत्वे अपिबो विरप्शिन्। तमु ते गावो नर आपो अद्रिरिन्दुं समह्यन्पीतये समस्मै ॥२॥

    स्वर रहित पद पाठ

    अस्य। पिब। यस्य। जज्ञनः। इन्द्र। मदाय। क्रत्वे। अपिबः। विऽरप्शिन्। तम्। ऊँ इति। ते। गावः। नरः। आपः। अद्रिः। इन्दुम्। सम्। अह्यन्। पीतये। सम्। अस्मै ॥२॥

    ऋग्वेद - मण्डल » 6; सूक्त » 40; मन्त्र » 2
    अष्टक » 4; अध्याय » 7; वर्ग » 12; मन्त्र » 2

    भावार्थ -
    हे (विरप्शिन ) महान् ! हे ( इन्द्र ) ऐश्वर्यवन् ! ( जज्ञान: ) प्रकट या प्रसिद्ध होता हुआ तू ( मदाय ) हर्षित और तृप्त पूर्ण होने के लिये और ( क्रत्वे ) अपने कर्म सामर्थ्य को बढ़ाने के लिये ( यस्य अपिबः ) जिस ऐश्वर्य का तू उपभोग और पालन करता है ( अस्य पिब ) बाद में भी तू उसी राष्ट्र के ऐश्वर्य का उपभोग और पालन करता रह । ( अस्यै ते ) इस तेरी वृद्धि के लिये ही ( गावः ) गौएं, वाणियें और भूमि ( नरः ) उत्तम नायक, ( आपः ) राष्ट्र में जल, मेघ, कूप, नदी, तडाग आदि, तथा आप्त प्रजाजन, ( अद्रि: ) मेघ, पर्वत तथा शस्त्रबल सब ! ( तम् इन्दु ) उस ऐश्वर्य को ( पीतये ) पालन और ( उपभोग करने के लिये ही । ( सम् अह्यन् ) एकत्र प्राप्त हों ।

    ऋषि | देवता | छन्द | स्वर - भरद्वाजो बार्हस्पत्य ऋषि: ।। इन्द्रो देवता ।। छन्दः – १, ३ विराट् त्रिष्टुप् । २ त्रिष्टुप् । ४ भुरिक् पंक्तिः । ५ स्वराट् पंक्तिः । पञ्चर्चं सूक्तम् ॥

    इस भाष्य को एडिट करें
    Top