Loading...
ऋग्वेद मण्डल - 6 के सूक्त 42 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 6/ सूक्त 42/ मन्त्र 2
    ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - इन्द्र: छन्दः - निचृदनुष्टुप् स्वरः - गान्धारः

    एमे॑नं प्र॒त्येत॑न॒ सोमे॑भिः सोम॒पात॑मम्। अम॑त्रेभिर्ऋजी॒षिण॒मिन्द्रं॑ सु॒तेभि॒रिन्दु॑भिः ॥२॥

    स्वर सहित पद पाठ

    आ । ई॒म् । ए॒न॒म् । प्र॒ति॒ऽएत॑न । सोमे॑भिः । सो॒म॒ऽपात॑नम् । अम॑त्रेभिः । ऋजी॒षिण॑म् । इन्द्र॑म् । सु॒तेभिः॑ । इन्दु॑ऽभिः ॥


    स्वर रहित मन्त्र

    एमेनं प्रत्येतन सोमेभिः सोमपातमम्। अमत्रेभिर्ऋजीषिणमिन्द्रं सुतेभिरिन्दुभिः ॥२॥

    स्वर रहित पद पाठ

    आ। ईम्। एनम्। प्रतिऽएतन। सोमेभिः। सोमऽपातनम्। अमत्रेभिः। ऋजीषिणम्। इन्द्रम्। सुतेभिः। इन्दुऽभिः ॥२॥

    ऋग्वेद - मण्डल » 6; सूक्त » 42; मन्त्र » 2
    अष्टक » 4; अध्याय » 7; वर्ग » 14; मन्त्र » 2

    भावार्थ -
    हे विद्वान् पुरुषो ! ( एनं ) इस ( ऋजीषिणम् ) ऋजु, सरल, धर्म मार्ग पर प्रजाजन को चलाने में समर्थ, तथा ऋजीष, अर्थात् बल वाले ( इन्द्रं ) ऐश्वर्यवान्, शत्रुहन्ता ( सोमपातमं ) उत्पन्न पुत्रवत् प्रजा तथा ऐश्वर्य के उत्तम पालक पुरुष को, ( सुतेभिः ) नाना पदों पर अभिषिक्त ( इन्दुभिः ) ऐश्वर्यवान्, दयार्द्र हृदय (अमत्रेभिः) सहायकारी ( सोमेभिः ) सौम्य गुण युक्त पुरुषों सहित ( प्रति एतन ) प्राप्त होवो !

    ऋषि | देवता | छन्द | स्वर - भरद्वाजो बार्हस्पत्य ऋषिः ।। इन्द्रो देवता ॥ छन्दः – १ स्वराडुष्णिक् । २ निचृदनुष्टुप् । ३ अनुष्टुप् । ४ भुरिगनुष्टुप् ।। चतुऋर्चं सूक्तम् ॥ ।

    इस भाष्य को एडिट करें
    Top