साइडबार
ऋग्वेद - मण्डल 6/ सूक्त 42/ मन्त्र 3
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - इन्द्र:
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
यदी॑ सु॒तेभि॒रिन्दु॑भिः॒ सोमे॑भिः प्रति॒भूष॑थ। वेदा॒ विश्व॑स्य॒ मेधि॑रो धृ॒षत्तन्त॒मिदेष॑ते ॥३॥
स्वर सहित पद पाठयदि॑ । सु॒तेभिः॑ । इन्दु॑ऽभिः । सोमे॑भिः । प्र॒ति॒ऽभूष॑थ । वेद॑ । विश्व॑स्य । मेधि॑रः । धृ॒षत् । तम्ऽत॑म् । इत् । आ । ई॒ष॒ते॒ ॥
स्वर रहित मन्त्र
यदी सुतेभिरिन्दुभिः सोमेभिः प्रतिभूषथ। वेदा विश्वस्य मेधिरो धृषत्तन्तमिदेषते ॥३॥
स्वर रहित पद पाठयदि। सुतेभिः। इन्दुऽभिः। सोमेभिः। प्रतिऽभूषथ। वेद। विश्वस्य। मेधिरः। धृषत्। तम्ऽतम्। इत्। आ। ईषते ॥३॥
ऋग्वेद - मण्डल » 6; सूक्त » 42; मन्त्र » 3
अष्टक » 4; अध्याय » 7; वर्ग » 14; मन्त्र » 3
अष्टक » 4; अध्याय » 7; वर्ग » 14; मन्त्र » 3
विषय - प्रजा जन के कर्त्तव्य। राजा प्रजा के परस्पर के सम्बन्ध।
भावार्थ -
( यदि ) यदि आप लोग ( सुतेभिः) उत्तम पदों पर अभिषिक्त ( इन्दुभिः ) दयार्द्र, तेजस्वी ( सोमेभिः) उत्तम शासकों, ऐश्वर्यों वा गुणों सहित उस राजा को ( प्रति भूषथ ) सुभूषित करे तो वह ( मेधिरः ) शत्रुओं का नाश करने में समर्थ, बुद्धिमान्, तथा अन्नादि सम्पन्न पुरुष ( विश्वस्य ) समस्त राष्ट्र को ( वेद ) जाने, और प्राप्त करे । वह ( धृषत् ) शत्रुओं का पराजय करने हारा (तम्-तम् इत् ) आपके दिये उस २ ऐश्वर्यादि पदार्थ को ( आ ईषते ) आदरपूर्वक प्राप्त करे ।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - भरद्वाजो बार्हस्पत्य ऋषिः ।। इन्द्रो देवता ॥ छन्दः – १ स्वराडुष्णिक् । २ निचृदनुष्टुप् । ३ अनुष्टुप् । ४ भुरिगनुष्टुप् ।। चतुऋर्चं सूक्तम् ॥ ।
इस भाष्य को एडिट करें