Loading...
ऋग्वेद मण्डल - 6 के सूक्त 42 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 6/ सूक्त 42/ मन्त्र 4
    ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - इन्द्र: छन्दः - भुरिगनुष्टुप् स्वरः - गान्धारः

    अ॒स्माअ॑स्मा॒ इदन्ध॒सोऽध्व॑र्यो॒ प्र भ॑रा सु॒तम्। कु॒वित्स॑मस्य॒ जेन्य॑स्य॒ शर्ध॑तो॒ऽभिश॑स्तेरव॒स्पर॑त् ॥

    स्वर सहित पद पाठ

    अस्मैऽअ॑स्मै । इत् । अन्ध॑सः । अध्व॑र्यो॒ इति॑ । प्र । भ॒र॒ । सु॒तम् । कु॒वित् । स॒म॒स्य॒ । जेन्य॑स्य । शर्ध॑तः । अ॒भिऽश॑स्तेः । अ॒व॒ऽस्पर॑त् ॥


    स्वर रहित मन्त्र

    अस्माअस्मा इदन्धसोऽध्वर्यो प्र भरा सुतम्। कुवित्समस्य जेन्यस्य शर्धतोऽभिशस्तेरवस्परत् ॥

    स्वर रहित पद पाठ

    अस्मैऽअस्मै। इत्। अन्धसः। अध्वर्यो इति। प्र। भर। सुतम्। कुवित्। समस्य। जेन्यस्य। शर्धतः। अभिऽशस्तेः। अवऽस्परत् ॥

    ऋग्वेद - मण्डल » 6; सूक्त » 42; मन्त्र » 4
    अष्टक » 4; अध्याय » 7; वर्ग » 14; मन्त्र » 4

    भावार्थ -
    है (अध्वर्यो ) प्रजाजन की हिंसा न करने वाले प्रजापालक जन ! तू ( अस्मे अस्मे ) इस इस प्रजाजन के लिये ( अन्धसः सुतम् ) अन्न से उत्पन्न ऐश्वर्य को ( प्र भर ) अच्छी प्रकार धारण कर और (समस्य ) समस्त ( जेन्यस्य ) विजय करने योग्य ( शर्धतः ) बलवान् शत्रु के (अभिशस्तेः) शस्त्र प्रहार से ( कुवित् ) बहुत बार, बारबार भी ( अवस्परत् ) हमारी रक्षा कर। अथवा, हे (अध्वर्यो ) अहिंसक राजन् ! तू ( अस्मे अस्मे सुतम् प्र भर ) उस २ नाना प्रजाजन के लिये उत्तम ऐश्वर्य अच्छी प्रकार प्राप्त कर । और ( समस्य जेन्यस्म शर्धतः ) समस्त विजय करने वाले ( अभिशस्ते: ) प्रशंसनीय बल को भी ( अन्धसः ) अन्न की ( कुवित् ) बहुत प्रकारों से ( अवस्परत् ) पालना कर । इति चतुर्दशो वर्गः ॥

    ऋषि | देवता | छन्द | स्वर - भरद्वाजो बार्हस्पत्य ऋषिः ।। इन्द्रो देवता ॥ छन्दः – १ स्वराडुष्णिक् । २ निचृदनुष्टुप् । ३ अनुष्टुप् । ४ भुरिगनुष्टुप् ।। चतुऋर्चं सूक्तम् ॥ ।

    इस भाष्य को एडिट करें
    Top