Loading...
ऋग्वेद मण्डल - 6 के सूक्त 43 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 6/ सूक्त 43/ मन्त्र 1
    ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - इन्द्र: छन्दः - उष्णिक् स्वरः - ऋषभः

    यस्य॒ त्यच्छम्ब॑रं॒ मदे॒ दिवो॑दासाय र॒न्धयः॑। अ॒यं स सोम॑ इन्द्र ते सु॒तः पिब॑ ॥१॥

    स्वर सहित पद पाठ

    यस्य॑ । त्यत् । शम्ब॑रम् । मदे॑ । दिवः॑ऽदासाय । र॒न्धयः॑ । अ॒यम् । सः । सोमः॑ । इ॒न्द्र॒ । ते॒ । सु॒तः । पिब॑ ॥


    स्वर रहित मन्त्र

    यस्य त्यच्छम्बरं मदे दिवोदासाय रन्धयः। अयं स सोम इन्द्र ते सुतः पिब ॥१॥

    स्वर रहित पद पाठ

    यस्य। त्यत्। शम्बरम्। मदे। दिवःऽदासाय। रन्धयः। अयम्। सः। सोमः। इन्द्र। ते। सुतः। पिब ॥१॥

    ऋग्वेद - मण्डल » 6; सूक्त » 43; मन्त्र » 1
    अष्टक » 4; अध्याय » 7; वर्ग » 15; मन्त्र » 1

    भावार्थ -
    है ( इन्द्र ) ऐश्वर्यवन् ! ( यस्य मदे ) जिसके हर्ष में (दिवः दासाय ) ज्ञान और तेज के देने वाले प्रजाजन के उपकार के लिये तू ( त्यत् ) उस ( शम्बरम् ) मेघ के समान गर्जते शत्रु को ( रन्धयः ) वश करता है ( सः अयम् ) वह यह ( सुतः ) उत्पन्न हुआ ( सोमः ) बलकारक अन्नादि ओषधि रस के तुल्य ऐश्वर्य ( ते ) तेरे ही लिये है। तू (पिब ) उसे पान वा पालन कर ।

    ऋषि | देवता | छन्द | स्वर - भरद्वाजो बार्हस्पत्य ऋषिः ॥ इन्द्रो देवता ॥ चतुर्ऋचं सूक्तम् ॥

    इस भाष्य को एडिट करें
    Top