Loading...
ऋग्वेद मण्डल - 6 के सूक्त 43 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 6/ सूक्त 43/ मन्त्र 3
    ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - इन्द्र: छन्दः - उष्णिक् स्वरः - ऋषभः

    यस्य॒ गा अ॒न्तरश्म॑नो॒ मदे॑ दृ॒ळ्हा अ॒वासृ॑जः। अ॒यं स सोम॑ इन्द्र ते सु॒तः पिब॑ ॥३॥

    स्वर सहित पद पाठ

    यस्य॑ । गाः । अ॒न्तः । अश्म॑नः । मदे॑ । दृ॒ळ्हाः । अ॒व॒ऽअसृ॑जः । अ॒यम् । सः । सोमः॑ । इ॒न्द्र॒ । ते॒ । सु॒तः । पिब॑ ॥


    स्वर रहित मन्त्र

    यस्य गा अन्तरश्मनो मदे दृळ्हा अवासृजः। अयं स सोम इन्द्र ते सुतः पिब ॥३॥

    स्वर रहित पद पाठ

    यस्य। गाः। अन्तः। अश्मनः। मदे। दृळ्हाः। अवऽअसृजः। अयम्। सः। सोमः। इन्द्र। ते। सुतः। पिब ॥३॥

    ऋग्वेद - मण्डल » 6; सूक्त » 43; मन्त्र » 3
    अष्टक » 4; अध्याय » 7; वर्ग » 15; मन्त्र » 3

    भावार्थ -
    हे ( इन्द्र ) ऐश्वर्यप्रद ! राजन् ! ( यस्य मदे ) जिसके आनन्द, हर्ष के लिये ( अश्मनः अन्तः ) शस्त्र बल के भीतर ( दृढ़ाः ) दृढ़तया सुरक्षित ( गाः ) भूमियों को तू ( अवासृजः ) अपने अधीन शासन करता है ( अयं ) यह ( सः ) वह ( सोमः ) ओषधि रसवत् ऐश्वर्य युक्त राज्य है ( ते सुतः ) तेरे लिये ही मुझे अभिषेक प्राप्त है। तू (पिब ) उसका पालन और उपभोग कर ।

    ऋषि | देवता | छन्द | स्वर - भरद्वाजो बार्हस्पत्य ऋषिः ॥ इन्द्रो देवता ॥ चतुर्ऋचं सूक्तम् ॥

    इस भाष्य को एडिट करें
    Top