साइडबार
ऋग्वेद - मण्डल 6/ सूक्त 43/ मन्त्र 3
यस्य॒ गा अ॒न्तरश्म॑नो॒ मदे॑ दृ॒ळ्हा अ॒वासृ॑जः। अ॒यं स सोम॑ इन्द्र ते सु॒तः पिब॑ ॥३॥
स्वर सहित पद पाठयस्य॑ । गाः । अ॒न्तः । अश्म॑नः । मदे॑ । दृ॒ळ्हाः । अ॒व॒ऽअसृ॑जः । अ॒यम् । सः । सोमः॑ । इ॒न्द्र॒ । ते॒ । सु॒तः । पिब॑ ॥
स्वर रहित मन्त्र
यस्य गा अन्तरश्मनो मदे दृळ्हा अवासृजः। अयं स सोम इन्द्र ते सुतः पिब ॥३॥
स्वर रहित पद पाठयस्य। गाः। अन्तः। अश्मनः। मदे। दृळ्हाः। अवऽअसृजः। अयम्। सः। सोमः। इन्द्र। ते। सुतः। पिब ॥३॥
ऋग्वेद - मण्डल » 6; सूक्त » 43; मन्त्र » 3
अष्टक » 4; अध्याय » 7; वर्ग » 15; मन्त्र » 3
अष्टक » 4; अध्याय » 7; वर्ग » 15; मन्त्र » 3
विषय - राजा का अभिषेक ।
भावार्थ -
हे ( इन्द्र ) ऐश्वर्यप्रद ! राजन् ! ( यस्य मदे ) जिसके आनन्द, हर्ष के लिये ( अश्मनः अन्तः ) शस्त्र बल के भीतर ( दृढ़ाः ) दृढ़तया सुरक्षित ( गाः ) भूमियों को तू ( अवासृजः ) अपने अधीन शासन करता है ( अयं ) यह ( सः ) वह ( सोमः ) ओषधि रसवत् ऐश्वर्य युक्त राज्य है ( ते सुतः ) तेरे लिये ही मुझे अभिषेक प्राप्त है। तू (पिब ) उसका पालन और उपभोग कर ।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - भरद्वाजो बार्हस्पत्य ऋषिः ॥ इन्द्रो देवता ॥ चतुर्ऋचं सूक्तम् ॥
इस भाष्य को एडिट करें