Loading...
ऋग्वेद मण्डल - 6 के सूक्त 44 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 6/ सूक्त 44/ मन्त्र 22
    ऋषिः - शंयुर्बार्हस्पत्यः देवता - इन्द्र: छन्दः - विराट्त्रिष्टुप् स्वरः - धैवतः

    अ॒यं दे॒वः सह॑सा॒ जाय॑मान॒ इन्द्रे॑ण यु॒जा प॒णिम॑स्तभायत्। अ॒यं स्वस्य॑ पि॒तुरायु॑धा॒नीन्दु॑रमुष्णा॒दशि॑वस्य मा॒याः ॥२२॥

    स्वर सहित पद पाठ

    अ॒यम् । दे॒वः । सह॑सा । जाय॑मानः । इन्द्रे॑ण । यु॒जा । प॒णिम् । अ॒स्त॒भा॒य॒त् । अ॒यम् । स्वस्य॑ । पि॒तुः । आयु॑धानि । इन्दुः॑ । अ॒मु॒ष्णा॒त् । अशि॑वस्य । मा॒याः ॥


    स्वर रहित मन्त्र

    अयं देवः सहसा जायमान इन्द्रेण युजा पणिमस्तभायत्। अयं स्वस्य पितुरायुधानीन्दुरमुष्णादशिवस्य मायाः ॥२२॥

    स्वर रहित पद पाठ

    अयम्। देवः। सहसा। जायमानः। इन्द्रेण। युजा। पणिम्। अस्तभायत्। अयम्। स्वस्य। पितुः। आयुधानि। इन्दुः। अमुष्णात्। अशिवस्य। मायाः ॥२२॥

    ऋग्वेद - मण्डल » 6; सूक्त » 44; मन्त्र » 22
    अष्टक » 4; अध्याय » 7; वर्ग » 20; मन्त्र » 2

    भावार्थ -
    ( अयं ) यह ( देवः ) तेजस्वी, पुरुष ( सहसा ) अपने बल से (जायमानः ) प्रकट होकर ( इन्द्रेण युजा ) ऐश्वर्ययुक्त सहायक के साथ मिलकर ( पणिम् ) स्तुत्य व्यवहार और व्यवहार कुशल प्रजावर्ग को ( अस्तभायत् ) स्थिर करे, उसे शासन करे । और ( अयं ) वह ( इन्दुः ) स्वयं आर्द्र-हृदय एवं ऐश्वर्य युक्त चन्द्र के समान आह्लादक होकर ( स्वस्य पितुः ) अपने पालक पिता के ( आयुधानि ) शस्त्रों अस्त्रों को ( अस्तभायत्) स्थिरता से धारण करे । और ( अशिवस्य मायाः ) अमङ्गलजनक शत्रु के छल कपटयुक्त चालों को ( अमुष्णात् ) दूर करे ।

    ऋषि | देवता | छन्द | स्वर - शंयुर्बार्हस्पत्य ऋषिः ॥ इन्द्रो देवता॥ छन्दः – १, ३, ४ निचृदनुष्टुप् । २, ५ स्वराडुष्णिक् । ६ आसुरी पंक्ति: । ७ भुरिक् पंक्तिः । ८ निचृत्पंक्तिः । ९, १२, १६ पंक्तिः । १०, ११, १३, २२ विराट् त्रिष्टुप् । १४, १५, १७, १८, २०, २४ निचृत्त्रिष्टुप् । १९, २१, २३ त्रिष्टुप् ।। चतुर्विंशत्यृचं सूक्तम् ।।

    इस भाष्य को एडिट करें
    Top