Loading...
ऋग्वेद मण्डल - 6 के सूक्त 44 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 6/ सूक्त 44/ मन्त्र 23
    ऋषिः - शंयुर्बार्हस्पत्यः देवता - इन्द्र: छन्दः - त्रिष्टुप् स्वरः - धैवतः

    अ॒यम॑कृणोदु॒षसः॑ सु॒पत्नी॑र॒यं सूर्ये॑ अदधा॒ज्ज्योति॑र॒न्तः। अ॒यं त्रि॒धातु॑ दि॒वि रो॑च॒नेषु॑ त्रि॒तेषु॑ विन्दद॒मृतं॒ निगू॑ळ्हम् ॥२३॥

    स्वर सहित पद पाठ

    अ॒यम् । अ॒कृ॒णो॒त् । उ॒षसः॑ । सु॒ऽपत्नीः॑ । अ॒यम् । सूर्ये॑ । अ॒द॒धा॒त् । ज्योतिः॑ । अ॒न्तरिति॑ । अ॒यम् । त्रि॒ऽधातु॑ । दि॒वि । रो॒च॒नेषु॑ । त्रि॒तेषु॑ । वि॒न्द॒त् । अ॒मृत॑म् । निऽगू॑ळ्हम् ॥


    स्वर रहित मन्त्र

    अयमकृणोदुषसः सुपत्नीरयं सूर्ये अदधाज्ज्योतिरन्तः। अयं त्रिधातु दिवि रोचनेषु त्रितेषु विन्ददमृतं निगूळ्हम् ॥२३॥

    स्वर रहित पद पाठ

    अयम्। अकृणोत्। उषसः। सुऽपत्नीः। अयम्। सूर्ये। अदधात्। ज्योतिः। अन्तरिति। अयम्। त्रिऽधातु। दिवि। रोचनेषु। त्रितेषु। विन्दत्। अमृतम्। निऽगूळ्हम् ॥२३॥

    ऋग्वेद - मण्डल » 6; सूक्त » 44; मन्त्र » 23
    अष्टक » 4; अध्याय » 7; वर्ग » 20; मन्त्र » 3

    भावार्थ -
    जिस प्रकार सूर्य ( उषस: अकृणोत्) तेजोयुक्त प्रभात वेलाओं को प्रकट करता है उसी प्रकार ( अयम् ) यह तेजस्वी पुरुष ( उषसः ) शत्रु को दुग्ध करने में समर्थ सेनाओं को ( सु-पत्नीः ) राष्ट्र की उत्तम पालक रूप से (अकृणोत् ) तैयार करे। और वह ( उषसः ) कान्ति और कामना से युक्त स्त्रियों को ( सु-पत्नीः ) उत्तम गृहपत्नी होने का अधिकार दे । ( सूर्ये अन्तः ज्योतिः ) सूर्य के भीतर विद्यमान तेज के समान प्रखर तेज को वह ( अदधात् ) धारण करे । और ( अयं ) वह ( त्रितेषु रोचनेषु ) तीनों प्रकाशमान अग्नि, विद्युत्, सूर्य उनमें (नि-गूढ़ ) गुप्त रूप से विद्यमान ( त्रि-धातु अमृतम् ) तीनों तत्वों को धारण करने वाले अमृत के समान ( दिवि ) पृथिवी में भी ( त्रितेषु ) उत्तम, मध्यम, निकृष्ट तीनों स्थानों पर शोभा देने वाले पुरुषों में ( नि-गूढं त्रिधातु अमृतं विन्दत् ) छिपे तीनों प्रकार के प्रजाजन को धारण करने वाले अमृत बल को प्राप्त करे ।

    ऋषि | देवता | छन्द | स्वर - शंयुर्बार्हस्पत्य ऋषिः ॥ इन्द्रो देवता॥ छन्दः – १, ३, ४ निचृदनुष्टुप् । २, ५ स्वराडुष्णिक् । ६ आसुरी पंक्ति: । ७ भुरिक् पंक्तिः । ८ निचृत्पंक्तिः । ९, १२, १६ पंक्तिः । १०, ११, १३, २२ विराट् त्रिष्टुप् । १४, १५, १७, १८, २०, २४ निचृत्त्रिष्टुप् । १९, २१, २३ त्रिष्टुप् ।। चतुर्विंशत्यृचं सूक्तम् ।।

    इस भाष्य को एडिट करें
    Top