ऋग्वेद - मण्डल 6/ सूक्त 61/ मन्त्र 3
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - सरस्वती
छन्दः - विराड्जगती
स्वरः - निषादः
सर॑स्वति देव॒निदो॒ नि ब॑र्हय प्र॒जां विश्व॑स्य॒ बृस॑यस्य मा॒यिनः॑। उ॒त क्षि॒तिभ्यो॒ऽवनी॑रविन्दो वि॒षमे॑भ्यो अस्रवो वाजिनीवति ॥३॥
स्वर सहित पद पाठसर॑स्वति । दे॒व॒ऽनिदः॑ । नि । ब॒र्ह॒य॒ । प्र॒ऽजाम् । विश्व॑स्य । बृस॑यस्य । मा॒यिनः॑ । उ॒त । क्षि॒तिऽभ्यः॑ । अ॒वनीः॑ । अ॒वि॒न्दः॒ । वि॒षम् । ए॒भ्यः॒ । अ॒स्र॒वः॒ । वा॒जि॒नी॒ऽव॒ति॒ ॥
स्वर रहित मन्त्र
सरस्वति देवनिदो नि बर्हय प्रजां विश्वस्य बृसयस्य मायिनः। उत क्षितिभ्योऽवनीरविन्दो विषमेभ्यो अस्रवो वाजिनीवति ॥३॥
स्वर रहित पद पाठसरस्वति। देवऽनिदः। नि। बर्हय। प्रऽजाम्। विश्वस्य। बृसयस्य। मायिनः। उत। क्षितिऽभ्यः। अवनीः। अविन्दः। विषम्। एभ्यः। अस्रवः। वाजिनीऽवति ॥३॥
ऋग्वेद - मण्डल » 6; सूक्त » 61; मन्त्र » 3
अष्टक » 4; अध्याय » 8; वर्ग » 30; मन्त्र » 3
अष्टक » 4; अध्याय » 8; वर्ग » 30; मन्त्र » 3
विषय - नदीवत् वाणी का वर्णन ।
भावार्थ -
हे (सरस्वति ) उत्तम ज्ञानवति देवि ! वाणि ! तू ( देवनिदः) विद्वानों और देव, परमेश्वर की निन्दा करने वालों, और निंदा के भावों को भी (नि बर्हय) दूर कर । ( वृसयस्य ) संशय आदि करने वाले (विश्वस्य ) सब ( मायिनः ) प्रज्ञावान् पुरुष की (प्रजां) प्रजा, शिष्य आदि को ( अविन्दः ) प्राप्त कर ( उत ) और ( क्षितिभ्यः ) भूमि पर निवास करने वाले मनुष्यों के हितार्थ ( अवनीः ) नदीवत् सुरक्षित भूमियों को ( अविन्दः ) प्राप्त करा । हे ( वाजिनीवति ) ज्ञानयुक्त विद्याओं से समृद्ध वाणि ! तू ( एभ्यः ) इन लोगों के लिये ( विषम् ) मलशोधक जल के समान विविध पापों का अन्त कर देने वाले ज्ञान को ( अस्रवः ) और प्रवाहित कर । (२) नदी लोगों को बसने के लिये नाना स्थान देती जल प्रदान करती है ।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - भरद्वाजो बार्हस्पत्य ऋषिः ॥ सरस्वती देवता ॥ छन्दः – १, १३ निचृज्जगती । २ जगती । ३ विराड् जगती । ४, ६, ११, १२ निचृद्गायत्री । ५, विराड् गायत्री । ७, ८ गायत्री । १४ पंक्ति: ॥ चतुर्दशर्चं सूक्तम् ॥
इस भाष्य को एडिट करें