ऋग्वेद - मण्डल 6/ सूक्त 63/ मन्त्र 1
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - अश्विनौ
छन्दः - स्वराड्बृहती
स्वरः - मध्यमः
क्व१॒॑त्या व॒ल्गू पु॑रुहू॒ताद्य दू॒तो न स्तोमो॑ऽविद॒न्नम॑स्वान्। आ यो अ॒र्वाङ्नास॑त्या व॒वर्त॒ प्रेष्ठा॒ ह्यस॑थो अस्य॒ मन्म॑न् ॥१॥
स्वर सहित पद पाठक्व॑ । त्या । व॒ल्गू इति॑ । पु॒रु॒ऽहू॒ता । अ॒द्य । दू॒तः । न । स्तोमः॑ । अ॒वि॒द॒त् । नम॑स्वान् । आ । यः । अ॒र्वाक् । नास॑त्या । व॒वर्त॑ । प्रेष्ठा॑ । हि । अस॑थः । अ॒स्य॒ । मन्म॑न् ॥
स्वर रहित मन्त्र
क्व१त्या वल्गू पुरुहूताद्य दूतो न स्तोमोऽविदन्नमस्वान्। आ यो अर्वाङ्नासत्या ववर्त प्रेष्ठा ह्यसथो अस्य मन्मन् ॥१॥
स्वर रहित पद पाठक्व। त्या। वल्गू इति। पुरुऽहूता। अद्य। दूतः। न। स्तोमः। अविदत्। नमस्वान्। आ। यः। अर्वाक्। नासत्या। ववर्त। प्रेष्ठा। हि। असथः। अस्य। मन्मन् ॥१॥
ऋग्वेद - मण्डल » 6; सूक्त » 63; मन्त्र » 1
अष्टक » 5; अध्याय » 1; वर्ग » 3; मन्त्र » 1
अष्टक » 5; अध्याय » 1; वर्ग » 3; मन्त्र » 1
विषय - स्त्री पुरुषों के सत् कर्त्तव्य।
भावार्थ -
हे स्त्री पुरुषो ! ( दूतः न ) दूत या संदेश-हर जिस प्रकार ( पुरुहूता वल्गू नमस्वान् सत् अविदत् ) बहुतों में प्रशंसित, बलशाली राजा सेनापति दोनों को नमस्कारवान् होकर आदर से भेंट करता है उसी प्रकार ( स्तोमः ) स्तुतियुक्त विद्वान् ( नमस्वान् ) दण्डपूर्वक शासन करने योग्य ज्ञान से सम्पन्न होकर ( त्या ) उन ( वल्गू ) सुन्दर वाणी बोलने वाले, ( पूरु-हूता ) बहुतों से प्रशंसित आप दोनों को आज ( क्व अविदत् ) किस स्थान पर मिले ? हे (नासत्या) कभी असत्याचरण न करने वाले जनो ! ( यः ) जो आप लोगों को (अर्वाक् ) विनययुक्त होकर वा ( अर्वाक् = अर्-वाक् ) उत्तम वचनयुक्त होकर (आ ववर्त्त) तुम दोनों से आदरपूर्वक व्यवहार करे। तुम दोनों भी (अस्य मन्मन् ) उसके मान आदर करने और उसके ज्ञान में (प्रेष्ठा हि असथः) अति प्रिय होकर रहो।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - भरद्वाजो बार्हस्पत्य ऋषिः॥ अश्विनौ देवते ॥ छन्दः – १ स्वराड्बृहती । २, ४, ६, ७ पंक्ति:॥ ३, १० भुरिक पंक्ति ८ स्वराट् पंक्तिः। ११ आसुरी पंक्तिः॥ ५, ९ निचृत्त्रिष्टुप् ॥ एकादशर्चं सूक्तम् ॥
इस भाष्य को एडिट करें