ऋग्वेद - मण्डल 6/ सूक्त 63/ मन्त्र 9
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - अश्विनौ
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
उ॒त म॑ ऋ॒ज्रे पुर॑यस्य र॒घ्वी सु॑मी॒ळ्हे श॒तं पे॑रु॒के च॑ प॒क्वा। शा॒ण्डो दा॑द्धिर॒णिनः॒ स्मद्दि॑ष्टी॒न्दश॑ व॒शासो॑ अभि॒षाच॑ ऋ॒ष्वान् ॥९॥
स्वर सहित पद पाठउ॒त । मे॒ । ऋ॒ज्रे इति॑ । पुर॑यस्य । र॒घ्वी इति॑ । सु॒ऽमी॒ळ्हे । श॒तम् । पे॒रु॒के । च॒ । प॒क्वा । शा॒ण्डः । दा॒त् । हि॒र॒णिनः॑ । स्मत्ऽदि॑ष्टीन् । दश॑ । व॒शासः॑ । अ॒भि॒ऽसाचः॑ । ऋ॒ष्वान् ॥
स्वर रहित मन्त्र
उत म ऋज्रे पुरयस्य रघ्वी सुमीळ्हे शतं पेरुके च पक्वा। शाण्डो दाद्धिरणिनः स्मद्दिष्टीन्दश वशासो अभिषाच ऋष्वान् ॥९॥
स्वर रहित पद पाठउत। मे। ऋज्रे इति। पुरयस्य। रघ्वी इति। सुऽमीळ्हे। शतम्। पेरुके। च। पक्वा। शाण्डः। दात्। हिरणिनः। स्मत्ऽदिष्टीन्। दश। वशासः। अभिऽसाचः। ऋष्वान् ॥९॥
ऋग्वेद - मण्डल » 6; सूक्त » 63; मन्त्र » 9
अष्टक » 5; अध्याय » 1; वर्ग » 4; मन्त्र » 4
अष्टक » 5; अध्याय » 1; वर्ग » 4; मन्त्र » 4
विषय - missing
भावार्थ -
( पुरयस्य ) अग्रणी वा पुर अर्थात् नगर के नियन्ता नगराध्यक्ष ( मे ) मुझ पुरुष के अधीन मेरे (ऋज्रे ) धर्मयुक्त, सरल नीति से युक्त सर्वप्रिय (सुमीढे) धन धान्य से समृद्ध, मेघादि से सुसेचित, (पेरुके च) उत्तम प्रजा पालक, राष्ट्र में ( रध्वी ) सदा कर्म करने में कुशल प्रजा वेगवती नदी के समान सुखप्रद हो, और ( शतं पक्वा ) नाना पके अन्न, खेत आदि हों। और ( शांड: ) प्रजा को शान्तिदायक, और शत्रुओं का अन्त करने में समर्थ वीर पुरुष, ( हिरणिनः ) सुवर्ण आदि का स्वामी ( स्मद्-दिष्टीन् ) उत्तम, शुभ दर्शन, वा ज्ञान वाले (ऋष्वान्) बड़े २ ( दश ) दस ( अभि-साचः ) सहयोगी ऐसे पुरुषों को ( दात् ) स्थापित करे जो ( वशासः ) उसके अधीन होकर कार्य करें उत्तम राष्ट्र में राजा दश विद्वान् पुरुषों की दशावरा राज्यपरिषत् बनाकर उत्तम राज्य का पालन करे ।
टिप्पणी -
( शांडः ) शं ददाति इति शांडः । स्यति अन्तं करोति वा शत्रूणां । स्यतेरडजौणादिकः ॥ दात्-धात् । वर्णविकारः ।
ऋषि | देवता | छन्द | स्वर - भरद्वाजो बार्हस्पत्य ऋषिः॥ अश्विनौ देवते ॥ छन्दः – १ स्वराड्बृहती । २, ४, ६, ७ पंक्ति:॥ ३, १० भुरिक पंक्ति ८ स्वराट् पंक्तिः। ११ आसुरी पंक्तिः॥ ५, ९ निचृत्त्रिष्टुप् ॥ एकादशर्चं सूक्तम् ॥
इस भाष्य को एडिट करें