Loading...
ऋग्वेद मण्डल - 6 के सूक्त 66 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 6/ सूक्त 66/ मन्त्र 11
    ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - मरुतः छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    तं वृ॒धन्तं॒ मारु॑तं॒ भ्राज॑दृष्टिं रु॒द्रस्य॑ सू॒नुं ह॒वसा वि॑वासे। दि॒वः शर्धा॑य॒ शुच॑यो मनी॒षा गि॒रयो॒ नाप॑ उ॒ग्रा अ॑स्पृध्रन् ॥११॥

    स्वर सहित पद पाठ

    तम् । वृ॒धन्त॑म् । मारु॑तम् । भ्राज॑त्ऽऋष्टिम् । रु॒द्रस्य॑ । सू॒नुम् । ह॒वसा॑ । आ । वि॒वा॒से॒ । दि॒वः । शर्धा॑य । शुच॑यः । म॒नी॒षा । गि॒रयः॑ । न । आपः॑ । उ॒ग्राः । अ॒स्पृ॒ध्र॒न् ॥


    स्वर रहित मन्त्र

    तं वृधन्तं मारुतं भ्राजदृष्टिं रुद्रस्य सूनुं हवसा विवासे। दिवः शर्धाय शुचयो मनीषा गिरयो नाप उग्रा अस्पृध्रन् ॥११॥

    स्वर रहित पद पाठ

    तम्। वृधन्तम्। मारुतम्। भ्राजत्ऽऋष्टिम्। रुद्रस्य। सूनुम्। हवसा। आ। विवासे। दिवः। शर्धाय। शुचयः। मनीषा। गिरयः। न। आपः। उग्राः। अस्पृध्रन् ॥११॥

    ऋग्वेद - मण्डल » 6; सूक्त » 66; मन्त्र » 11
    अष्टक » 5; अध्याय » 1; वर्ग » 8; मन्त्र » 6

    भावार्थ -
    मैं प्रजाजन ( वृधन्तं ) राष्ट्र को बढ़ाने वाले, ( रुद्रस्य सूनुम् ) दुष्टों को रुलाने वाले, सेनापति और उपदेष्टा आचार्य के पुत्रवत् प्रिय तथा उसके अभिषेक्ता, (तं ) उस ( मारुतं ) बलवान् मनुष्य गण को मैं ( हवसा ) अन्नादि से (आविवासे ) सत्कार करूं । वे ( दिवः ) तेजस्वी ( शुचयः ) शुद्ध, पवित्र, ईमानदार, ( मनीषाः ) मनस्वी, ( गिरयः न ) मेघों के समान और ( आपः न ) जल धाराओं के समान ( शर्धाय ) जल वर्षण और बल के लिये ( अस्पृधन् ) एक दूसरे से बढ़ने के लिये उद्योग करें । इत्यष्टमो वर्गः ॥

    ऋषि | देवता | छन्द | स्वर - ११ भरद्वाजो बार्हस्पत्य ऋषिः ।। मरुतो देवताः ।। छन्दः – १,९ ,११ निचृत्त्रिष्टुप् । २, ५ विराट् त्रिष्टुप् । ३, ४ निचृत् पंक्तिः ।। ६, ७, १० भुरिक् पंक्तिः । ८ स्वराट् पंक्तिः । एकादशर्चं सूक्तम् ।।

    इस भाष्य को एडिट करें
    Top