ऋग्वेद - मण्डल 6/ सूक्त 67/ मन्त्र 2
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - मित्रावरुणौ
छन्दः - भुरिक्पङ्क्ति
स्वरः - पञ्चमः
इ॒यं मद्वां॒ प्र स्तृ॑णीते मनी॒षोप॑ प्रि॒या नम॑सा ब॒र्हिरच्छ॑। य॒न्तं नो॑ मित्रावरुणा॒वधृ॑ष्टं छ॒र्दिर्यद्वां॑ वरू॒थ्यं॑ सुदानू ॥२॥
स्वर सहित पद पाठइ॒यम् । मत् । वा॒म् । प्र । स्तृ॒णी॒ते॒ । म॒नी॒षा । उप॑ । प्रि॒या । नम॑सा । ब॒र्हिः । अच्छ॑ । य॒न्तम् । नः॒ । मि॒त्रा॒व॒रु॒णौ॒ । अधृ॑ष्टम् । छ॒र्दिः । यत् । वा॒म् । व॒रू॒थ्य॑म् । सु॒दा॒नू॒ इति॑ सुऽदानू ॥
स्वर रहित मन्त्र
इयं मद्वां प्र स्तृणीते मनीषोप प्रिया नमसा बर्हिरच्छ। यन्तं नो मित्रावरुणावधृष्टं छर्दिर्यद्वां वरूथ्यं सुदानू ॥२॥
स्वर रहित पद पाठइयम्। मत्। वाम्। प्र। स्तृणीते। मनीषा। उप। प्रिया। नमसा। बर्हिः। अच्छ। यन्तम्। नः। मित्रावरुणौ। अधृष्टम्। छर्दिः। यत्। वाम्। वरूथ्यम्। सुदानू इति सुऽदानू ॥२॥
ऋग्वेद - मण्डल » 6; सूक्त » 67; मन्त्र » 2
अष्टक » 5; अध्याय » 1; वर्ग » 9; मन्त्र » 2
अष्टक » 5; अध्याय » 1; वर्ग » 9; मन्त्र » 2
विषय - मित्र वरुण वरवधू के कर्त्तव्य ।
भावार्थ -
हे ( मित्रावरुणौ ) मित्र और वरुण, हे परस्पर स्नेह करने वाले और एक दूसरे का वरण करने वाले वर वधू ! ( इयं मनीषा ) यह मेरे मन की उत्तम कामना (प्रिया वां) आप दोनों प्रिय जनों को (यत्) मेरी ओर से ( नमसा ) विनयपूर्वक अन्नादि सत्कार के साथ ( प्र स्तृणीते ) प्राप्त होती है । इसी प्रकार ( अच्छ बर्हि: प्रस्तृणीते ) उत्तम आसन भी आप लोगों के लिये बिछाया जाता है। आप दोनों ( सु-दानू ) उत्तम दानशील होकर ( नः ) हमें ( वरूथ्यं ) शीत, आतप, वर्षा आदि को वारण करने वाला ( छर्दिः अधृष्टं ) दृढ़ गृह ( यन्तं ) दो ।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - भरद्वाजो बार्हस्पत्य ऋषि: । मित्रावरुणौ देवते ॥ छन्दः–१, ९ स्वराट् पंक्तिः। २, १० भुरिक पंक्तिः । ३, ७, ८, ११ निचृत्त्रिष्टुप् । ४, ५ त्रिष्टुप् । ६ विराट् त्रिष्टुप् ।। एकादशर्चं सूक्तम् ॥
इस भाष्य को एडिट करें