ऋग्वेद - मण्डल 6/ सूक्त 70/ मन्त्र 6
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - द्यावापृथिव्यौ
छन्दः - जगती
स्वरः - निषादः
ऊर्जं॑ नो॒ द्यौश्च॑ पृथि॒वी च॑ पिन्वतां पि॒ता मा॒ता वि॑श्व॒विदा॑ सु॒दंस॑सा। सं॒र॒रा॒णे रोद॑सी वि॒श्वशं॑भुवा स॒निं वाजं॑ र॒यिम॒स्मे समि॑न्वताम् ॥६॥
स्वर सहित पद पाठऊर्ज॑म् । नः॒ । द्यौः । च॒ । पृ॒थि॒वी । च॒ । पि॒न्व॒ता॒म् । पि॒ता । मा॒ता । वि॒श्व॒ऽविदा॑ । सु॒ऽदंस॑सा । सं॒र॒रा॒णे इति॑ स॒म्ऽर॒रा॒णे । रोद॑सी॒ इति॑ । वि॒श्वऽश॑म्भुवा । स॒निम् । वाज॑म् । र॒यिम् । अ॒स्मे इति॑ । सम् । इ॒न्व॒ता॒म् ॥
स्वर रहित मन्त्र
ऊर्जं नो द्यौश्च पृथिवी च पिन्वतां पिता माता विश्वविदा सुदंससा। संरराणे रोदसी विश्वशंभुवा सनिं वाजं रयिमस्मे समिन्वताम् ॥६॥
स्वर रहित पद पाठऊर्जम्। नः। द्यौः। च। पृथिवी। च। पिन्वताम्। पिता। माता। विश्वऽविदा। सुऽदंससा। संरराणे इति सम्ऽरराणे। रोदसी इति। विश्वऽशम्भुवा। सनिम्। वाजम्। रयिम्। अस्मे इति। सम्। इन्वताम् ॥६॥
ऋग्वेद - मण्डल » 6; सूक्त » 70; मन्त्र » 6
अष्टक » 5; अध्याय » 1; वर्ग » 14; मन्त्र » 6
अष्टक » 5; अध्याय » 1; वर्ग » 14; मन्त्र » 6
विषय - दोनों का आदर्श पारस्परिक कर्त्तव्य ।
भावार्थ -
( द्यौः च पृथिवी च ) सूर्य और पृथिवी जिस प्रकार ( व:) हमें ( ऊर्ज ) अन्न प्रदान करते हैं उसी प्रकार ( विश्व-विदा ) सब प्रकार के ज्ञानों को जानने और सब ऐश्वर्यों को प्राप्त करने वाले ( सुदं ससा ) उत्तम कर्म करने वाले, सदाचारी, ( पिता माता ) पिता और माता ( नः ऊर्जं पिन्वताम् ) हमें उत्तम बलकारक अन्न प्रदान करें । वे दोनों ( विश्वशम्भुवा ) समस्त जनों को शान्ति देने वाले, ( रोदसी ) सूर्य पृथिवीवत् ( सनिं ) उत्तम दान योग्य ( वा ) ऐश्वर्य को ( संरराणे) अच्छी प्रकार देते हुएं, (अस्मे) हमें ( रयिं सम् इन्वताम् ) बल, वीर्य और धन प्रदान करें । इति चतुर्दशो वर्गः ॥
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - भरद्वाजो बार्हस्पत्य ऋषिः ।। द्यावापृथिव्यौ देवते ॥ छन्दः–१, ५ निचृज्जगती । २, ३, ६ जगती ॥ षडृचं सूक्तम् ॥
इस भाष्य को एडिट करें