Loading...
ऋग्वेद मण्डल - 6 के सूक्त 72 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 6/ सूक्त 72/ मन्त्र 3
    ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - इन्द्रासोमौ छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    इन्द्रा॑सोमा॒वहि॑म॒पः प॑रि॒ष्ठां ह॒थो वृ॒त्रमनु॑ वां॒ द्यौर॑मन्यत। प्रार्णां॑स्यैरयतं न॒दीना॒मा स॑मु॒द्राणि॑ पप्रथुः पु॒रूणि॑ ॥३॥

    स्वर सहित पद पाठ

    इन्द्रा॑सोमौ । अहि॑म् । अ॒पः । प॒रि॒ऽस्थाम् । ह॒थः । वृ॒त्रम् । अनु॑ । वा॒म् । द्यौः । अ॒म॒न्य॒त॒ । प्र । अर्णां॑सि । ऐ॒र॒य॒त॒म् । न॒दीना॑म् । आ । स॒मु॒द्राणि॑ । प॒प्र॒थुः॒ । पु॒रूणि॑ ॥


    स्वर रहित मन्त्र

    इन्द्रासोमावहिमपः परिष्ठां हथो वृत्रमनु वां द्यौरमन्यत। प्रार्णांस्यैरयतं नदीनामा समुद्राणि पप्रथुः पुरूणि ॥३॥

    स्वर रहित पद पाठ

    इन्द्रासोमौ। अहिम्। अपः। परिऽस्थाम्। हथः। वृत्रम्। अनु। वाम्। द्यौः। अमन्यत। प्र। अर्णांसि। ऐरयतम्। नदीनाम्। आ। समुद्राणि। पप्रथुः। पुरूणि ॥३॥

    ऋग्वेद - मण्डल » 6; सूक्त » 72; मन्त्र » 3
    अष्टक » 5; अध्याय » 1; वर्ग » 16; मन्त्र » 3

    भावार्थ -
    हे ( इन्द्रा सोमौ) आचार्य और शिष्य ! प्रभु, प्रजावत् विद्यमान स्त्री पुरुषो ! वा विद्युत् पवन के समान परस्पर सहायक जनो ! ( अपः परि-स्थाम् अहिम् वृत्रम् हथः ) जिस प्रकार विद्युत् और वायु जलों को धारण करने वाले व्यापक मेघ को आघात करते हैं उसी प्रकार आप दोनों भी ( अपः परि-स्थाम् ) उत्तम कर्मों वा ज्ञानों के ऊपर स्थित (वृत्रम् अहिम् ) आवरणकारी, आच्छादक अज्ञान को ( हथः ) विनाश करो । ( वां ) आप दोनों में से ( द्यौः) सूर्यवत् तेजस्वी पुरुष ( अनु अमन्यत) उत्तम कार्य की अनुमति दिया करे । आप दोनों ( नदीनां ) नदियों के (अर्णांसि) जलों को विद्युत् और पवन के समान, ( नदीनाम् ) समृद्धि युक्त प्रजाजनों के ( अर्णांसि ) नाना ऐश्वर्यों वा ज्ञानों को ( प्र ऐरयतम् ) अच्छी प्रकार प्रदान करो । ( पुरूणि ) बहुत से ( समुद्राणि ) समुद्रवत् विस्तृत कामना योग्य उत्तम कर्मों, विशाल अन्तःकरणों वा मनोरथों को ( आ पप्रथुः ) विस्तृत करो ।

    ऋषि | देवता | छन्द | स्वर - भरद्वाजो बार्हस्पत्य ऋषिः ॥ इन्द्रासोमौ देवते ॥ छन्दः - १ निचृत्त्रिष्टुप् । २, ४, ५ विराट् त्रिष्टुप् । ३ निचृत्त्रिष्टुप् ॥ पञ्चर्चं सूक्तम् ॥

    इस भाष्य को एडिट करें
    Top