Loading...
ऋग्वेद मण्डल - 6 के सूक्त 72 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 6/ सूक्त 72/ मन्त्र 4
    ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - इन्द्रासोमौ छन्दः - विराट्त्रिष्टुप् स्वरः - धैवतः

    इन्द्रा॑सोमा प॒क्वमा॒मास्व॒न्तर्नि गवा॒मिद्द॑धथुर्व॒क्षणा॑सु। ज॒गृ॒भथु॒रन॑पिनद्धमासु॒ रुश॑च्चि॒त्रासु॒ जग॑तीष्व॒न्तः ॥४॥

    स्वर सहित पद पाठ

    इन्द्रा॑सोमा । प॒क्वम् । आ॒मासु॑ । अ॒न्तः । नि । गवा॑म् । इत् । द॒ध॒थुः॒ । व॒क्षणा॑सु । ज॒गृ॒भथुः॑ । अन॑पिऽनद्धम् । आ॒सु॒ । रुश॑त् । चि॒त्रासु॑ । जग॑तीषु । अ॒न्तरिति॑ ॥


    स्वर रहित मन्त्र

    इन्द्रासोमा पक्वमामास्वन्तर्नि गवामिद्दधथुर्वक्षणासु। जगृभथुरनपिनद्धमासु रुशच्चित्रासु जगतीष्वन्तः ॥४॥

    स्वर रहित पद पाठ

    इन्द्रासोमा। पक्वम्। आमासु। अन्तः। नि। गवाम्। इत्। दधथुः। वक्षणासु। जगृभथुः। अनपिऽनद्धम्। आसु। रुशत्। चित्रासु। जगतीषु। अन्तरिति ॥४॥

    ऋग्वेद - मण्डल » 6; सूक्त » 72; मन्त्र » 4
    अष्टक » 5; अध्याय » 1; वर्ग » 16; मन्त्र » 4

    भावार्थ -
    हे ( इन्द्र-सोमा) सूर्य चन्द्रवत् वा, वायु विद्युत्वत् युगल जनो ! जिस प्रकार ( आमासु अन्तः पक्कम् निदधथुः ) सूर्य वायु वा सूर्य चन्द्र कच्ची ओषधि में परिपक्व रस प्रदान करते हैं और जिस प्रकार ( गवां वक्षणासु जलं नि दधथुः ) भूमियों के बीच बहती नदियों में वायु और मेघ जल प्रदान करते हैं उसी प्रकार आप दोनों भी (आमासु) सह धर्मचारिणी दाराओं में (पक्वम् वीर्यं नि दधथुः) परिपक्व वीर्य का आधान करो और ( गवाम् ) गमन योग्य धर्मदाराओं के ( वक्षणासु अन्तः ) कोखों में ही विद्यमान गर्भ, शिशु आदि को ( नि दधथुः ) पालन करो। ( आसु ) उनके बीच में सब उत्तम व्यवहार (अनपिनद्धम्) बन्धन रहित, स्पष्ट रूप से (जगृभथुः) ग्रहण करो। और (चित्रासु जगतीषु अन्तः ) अद्भुत सृष्टियों के बीच ( रुशत् ) सुरूप, तेजोयुक्त पदार्थ को ( जगृभथुः ) ग्रहण कराओ ।

    ऋषि | देवता | छन्द | स्वर - भरद्वाजो बार्हस्पत्य ऋषिः ॥ इन्द्रासोमौ देवते ॥ छन्दः - १ निचृत्त्रिष्टुप् । २, ४, ५ विराट् त्रिष्टुप् । ३ निचृत्त्रिष्टुप् ॥ पञ्चर्चं सूक्तम् ॥

    इस भाष्य को एडिट करें
    Top