ऋग्वेद - मण्डल 6/ सूक्त 75/ मन्त्र 1
जी॒मूत॑स्येव भवति॒ प्रती॑कं॒ यद्व॒र्मी याति॑ स॒मदा॑मु॒पस्थे॑। अना॑विद्धया त॒न्वा॑ जय॒ त्वं स त्वा॒ वर्म॑णो महि॒मा पि॑पर्तु ॥१॥
स्वर सहित पद पाठजी॒मूत॑स्यऽइव । भ॒व॒ति॒ । प्रती॑कम् । यत् । व॒र्मी । याति॑ । स॒ऽमदा॑म् । उ॒पऽस्थे॑ । अना॑विद्धया । त॒न्वा॑ । ज॒य॒ । त्वम् । सः । त्वा॒ । वर्म॑णः । म॒हि॒मा । पि॒प॒र्तु॒ ॥
स्वर रहित मन्त्र
जीमूतस्येव भवति प्रतीकं यद्वर्मी याति समदामुपस्थे। अनाविद्धया तन्वा जय त्वं स त्वा वर्मणो महिमा पिपर्तु ॥१॥
स्वर रहित पद पाठजीमूतस्यऽइव। भवति। प्रतीकम्। यत्। वर्मी। याति। सऽमदाम्। उपऽस्थे। अनाविद्धया। तन्वा। जय। त्वम्। सः। त्वा। वर्मणः। महिमा। पिपर्तु ॥१॥
ऋग्वेद - मण्डल » 6; सूक्त » 75; मन्त्र » 1
अष्टक » 5; अध्याय » 1; वर्ग » 19; मन्त्र » 1
अष्टक » 5; अध्याय » 1; वर्ग » 19; मन्त्र » 1
विषय - संग्राम सूक्त । युद्धोपकरण, कवच, धनुष, धनुष की डोरी, धनुष कोटि, तरकस, सारथि, रासें, अश्व, रथ रक्षक, वाण, कशा हाथ का रक्षक चर्म आदि २ पदार्थों के वर्णन तथा उनके महत्व ।
भावार्थ -
भा० - ( यत् ) जो शुरवीर (वर्मी ) कवच धारण करके ( समदाम् उपस्थे ) संग्रामों में (याति ) जाता है वह ( जीमूतस्य इव ) मेघ के समान ( प्रतीकं ) प्रतीत होने लगता है । वह मेघ के समान श्याम एवं शत्रु पर शस्त्रास्त्र की वर्षा करने में समर्थ होता है । हे शूरवीर पुरुष तू (अनाविद्वया तन्वा ) विना घायल हुए शरीर से (जय) विजय कर । ( वर्मणः सः महिमा ) कवच का यही बड़ा गुण है कि शरीर पर एक भी घाव न लग सके । वही कवच का विशेष महत्व (त्वा पिपर्तु) तेरा पालन करे, तुझे संग्रामों में क्षत-विक्षत न होने दे ।
टिप्पणी -
विशेष विवरण देखो यजुर्वेद ( अ० २९ । मं० २८-५७ )
ऋषि | देवता | छन्द | स्वर -
पायुर्भारद्वाज ऋषिः । देवताः - १ वर्म । १ धनुः । ३ ज्या । ४ आत्नीं । ५ इषुधिः । ६ सारथिः । ६ रश्मयः । ७ अश्वाः । ८ रथः । रथगोपाः । १० लिङ्गोक्ताः । ११, १२, १५, १६ इषवः । १३ प्रतोद । १४ हस्तघ्न: । १७-१९ लिङ्गोक्ता सङ्ग्रामाशिषः ( १७ युद्धभूमिर्ब्रह्मणस्पतिरादितिश्च । १८ कवचसोमवरुणाः । १९ देवाः । ब्रह्म च ) ॥ छन्दः–१, ३, निचृत्त्रिष्टुप् ॥ २, ४, ५, ७, ८, ९, ११, १४, १८ त्रिष्टुप् । ६ जगती । १० विराड् जगती । १२, १९ विराडनुष्टुप् । १५ निचृदनुष्टुप् । १६ अनुष्टुप् । १३ स्वराडुष्णिक् । १७ पंक्तिः ।। एकोनविंशत्यृचं सूक्तम् ।।
इस भाष्य को एडिट करें