ऋग्वेद - मण्डल 7/ सूक्त 103/ मन्त्र 2
दि॒व्या आपो॑ अ॒भि यदे॑न॒माय॒न्दृतिं॒ न शुष्कं॑ सर॒सी शया॑नम् । गवा॒मह॒ न मा॒युर्व॒त्सिनी॑नां म॒ण्डूका॑नां व॒ग्नुरत्रा॒ समे॑ति ॥
स्वर सहित पद पाठदि॒व्याः । आपः॑ । अ॒भि । यत् । ए॒न॒म् । आय॑न् । दृति॑म् । न । शुष्क॑म् । स॒र॒सी इति॑ । शया॑नम् । गवा॑म् । अह॑ । न । मा॒युः । व॒त्सिनी॑नाम् । म॒ण्डूका॑नाम् । व॒ग्नुः । अत्र॑ । सम् । ए॒ति॒ ॥
स्वर रहित मन्त्र
दिव्या आपो अभि यदेनमायन्दृतिं न शुष्कं सरसी शयानम् । गवामह न मायुर्वत्सिनीनां मण्डूकानां वग्नुरत्रा समेति ॥
स्वर रहित पद पाठदिव्याः । आपः । अभि । यत् । एनम् । आयन् । दृतिम् । न । शुष्कम् । सरसी इति । शयानम् । गवाम् । अह । न । मायुः । वत्सिनीनाम् । मण्डूकानाम् । वग्नुः । अत्र । सम् । एति ॥ ७.१०३.२
ऋग्वेद - मण्डल » 7; सूक्त » 103; मन्त्र » 2
अष्टक » 5; अध्याय » 7; वर्ग » 3; मन्त्र » 2
अष्टक » 5; अध्याय » 7; वर्ग » 3; मन्त्र » 2
विषय - मण्डूकों के दृष्टान्त से ब्रह्मज्ञानी, तपस्वी और नाना विद्याओं के विद्वानों के कर्त्तव्यों का वर्णन ।
भावार्थ -
( दृतिं शुष्कं न ) सूखे चमड़े के पात्र के समान ( सरसि शयानं ) तालाब में पड़े ( एनम् ) इस मण्डूक को ( दिव्या आपः ) आकाश के जल ( यद् अभि आयन् ) जब प्राप्त होते हैं तब ( मण्डूकानां वग्नुः ) मेंडकों का शब्द ( वत्सिनीनां गवां मायुः न ) बछड़े वाली गौओं के शब्द के समान ही ( सम् एति ) आता है इसी प्रकार ( शुष्कं दृतिं न ) सूखे चर्मपात्र के समान ( सरसि ) प्रशस्त ज्ञानमार्ग में ( शयानम् ) तीक्ष्ण तप करते हुए ( एनम् प्रति अभि ) इस ब्राह्मण वर्ग को ( दिव्याः आपः ) ज्ञानमय परमेश्वर से प्राप्त होने वाली ज्ञान वाणियां वा ज्ञानी आप्त पुरुष, वर्षा जल के समान ही ( आयन् ) प्राप्त होते हैं तब (मण्डूकानां) आनन्द वा ज्ञान में गहरे मग्न विद्वानों का ( वग्नुः ) उत्तम उपदेश और ( वत्सिनीनाम् ) नियम से ब्रह्मचर्यवास करने वाले शिष्यों से युक्त ( गवाम् मायुः ) वेदवाणियों की ध्वनि भी ( अत्र ) इस लोक में ( सम् एति ) अच्छी प्रकार सुनाई देती है । यदि परमेश्वर से प्राप्त वेद ज्ञान न हो तो यहां, इस लोक में ज्ञानवाणियां और विद्वानों के उपदेश भी सुनाई न दें ।
टिप्पणी -
शशयानाः, शयानम्—शिञ् निशाने ।
ऋषि | देवता | छन्द | स्वर - वसिष्ठ ऋषिः॥ मण्डूका देवताः॥ छन्दः—१ आर्षी अनुष्टुप् । २, ६, ७, ८, १० आर्षी त्रिष्टुप्। ३, ४ निचृत् त्रिष्टुप्। ५, ९ विराट् त्रिष्टुप् ॥ तृचं सूक्तम्॥
इस भाष्य को एडिट करें