Loading...
ऋग्वेद मण्डल - 7 के सूक्त 16 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 16/ मन्त्र 12
    ऋषिः - वसिष्ठः देवता - अग्निः छन्दः - निचृत्पङ्क्तिः स्वरः - पञ्चमः

    तं होता॑रमध्व॒रस्य॒ प्रचे॑तसं॒ वह्निं॑ दे॒वा अ॑कृण्वत। दधा॑ति॒ रत्नं॑ विध॒ते सु॒वीर्य॑म॒ग्निर्जना॑य दा॒शुषे॑ ॥१२॥

    स्वर सहित पद पाठ

    तम् । होता॑रम् । अ॒ध्व॒रस्य॑ । प्रऽचे॑तसम् । वह्नि॑म् । दे॒वाः । अ॒कृ॒ण्व॒त॒ । दधा॑ति । रत्न॑म् । वि॒ध॒ते । सु॒ऽवीर्य॑म् । अ॒ग्निः । जना॑य । दा॒शुषे॑ ॥


    स्वर रहित मन्त्र

    तं होतारमध्वरस्य प्रचेतसं वह्निं देवा अकृण्वत। दधाति रत्नं विधते सुवीर्यमग्निर्जनाय दाशुषे ॥१२॥

    स्वर रहित पद पाठ

    तम्। होतारम्। अध्वरस्य। प्रऽचेतसम्। वह्निम्। देवाः। अकृण्वत। दधाति। रत्नम्। विधते। सुऽवीर्यम्। अग्निः। जनाय। दाशुषे ॥१२॥

    ऋग्वेद - मण्डल » 7; सूक्त » 16; मन्त्र » 12
    अष्टक » 5; अध्याय » 2; वर्ग » 22; मन्त्र » 6

    भावार्थ -
    ( देवः ) विद्वान् लोग ( होतारं ) विद्या के ग्रहण करने और शिष्यों व जनों के प्रदान करने वाले (अध्वरस्य ) अहिंसामय यज्ञ के ( प्र-चेतसम् ) उत्तम ज्ञाता, पुरुष को ( वह्निम् अकृण्वत ) अग्नि के समान कार्य का बोझ उठाने वाला, आश्रय बनावें । वह ( अग्निः ) अग्नि के समान तेजस्वी पुरुष (विधते) विशेष कर्म करने वाले को ( रत्नं ) उत्तम सुखकारी फल ( दधाति ) प्रदान करता और वही ( दाशुषे ) दानशील पुरुष को ( सु-वीर्यम् दधाति ) उत्तम वीर्य, बल प्रदान करता है । इति द्वाविंशो वर्गः ॥

    ऋषि | देवता | छन्द | स्वर - वसिष्ठ ऋषिः। अग्निर्देवता॥ छन्द्रः - १ स्वराडनुष्टुप्। ५ निचृदनुष्टुप्। ७ अनुष्टुप्।। ११ भुरिगनुष्टुप्। २ भुरिग्बृहती। ३ निचृद् बृहती। ४, ९, १० बृहती। ६, ८, १२ निचृत्पंक्तिः।।

    इस भाष्य को एडिट करें
    Top